Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins, for the birth of sons

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11791
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra dhārā yantu madhuno ghṛtasya yad avindataṃ sūrī usriyāyām / (1.1) Par.?
mitrāvaruṇau bhuvanasya kārū tā me aśvinā juṣatāṃ savanā // (1.2) Par.?
sukhaṃ rathaṃ śatayāvānam āśuṃ prātaryāvāṇaṃ suṣadaṃ hiraṇyayam / (2.1) Par.?
ā tiṣṭhad yatra duhitā vivasvatas tam evārvāñcam avase karāmahe // (2.2) Par.?
ye vām aśvāso rathirā vipaścito vātadhrājiṣaḥ suyujo ghṛtaścutaḥ / (3.1) Par.?
yebhir yātha upa sūryāṃ vareyaṃ tebhir no dasrā vardhataṃ samatsu // (3.2) Par.?
yad vāṃ reto aśvinā poṣayitnu yad rāsabho vadhrimatyaiḥ sudānū / (4.1) Par.?
yasmājjajñe devakāmaḥ sudakṣas tad asyai dattaṃ bhiṣajāv abhidyū // (4.2) Par.?
yan nāsatyā bheṣajaṃ citrabhānu yenāvathus tokakāmām u nu ghoṣām / (5.1) Par.?
tad asyai dattaṃ triṣu puṃsu vadhvai yenāvindatu nayaṃ sā suhastyam // (5.2) Par.?
vaṣaḍ vāṃ dasrāv asmin sute nāsatyā hotā kṛṇotu vedhāḥ / (6.1) Par.?
sisratāṃ nāry ṛtaprajātā vi parvāṇi jihatāṃ sūtavā u // (6.2) Par.?
evā niṣac copaniṣac ca viprā yuvāṃ rebhatyau sayujā suparṇyau / (7.1) Par.?
brāhmaṇyakratū vidatheṣu śakrā dhattaṃ tayos tanayaṃ tokam agryam // (7.2) Par.?
Duration=0.023329973220825 secs.