Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra, milk

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11944
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uddharāhavanīyam ity aparāhṇa āha yad evāhnā sādhu karoti tad eva tat prāṅ uddhṛtya tadabhaye nidhatte // (1) Par.?
uddharāhavanīyam iti prātar āha yad eva rātryā sādhu karoti tad eva tat prāṅ uddhṛtya tadabhaye nidhatte // (2) Par.?
yajño vā āhavanīyaḥ svargo loka āhavanīyaḥ // (3) Par.?
yajña eva tat svarge loke svargaṃ lokaṃ nidhatte ya evaṃ veda // (4) Par.?
yo vā agnihotraṃ vaiśvadevaṃ ṣoᄆaśakalam paśuṣu pratiṣṭhitaṃ veda vaiśvadevenāgnihotreṇa ṣoᄆaśakalena paśuṣu pratiṣṭhitena rādhnoti // (5) Par.?
raudraṃ gavi sad vāyavyam upāvasṛṣṭam āśvinaṃ duhyamānaṃ saumyaṃ dugdhaṃ vāruṇam adhiśritam pauṣṇaṃ samudantam mārutaṃ viṣyandamānaṃ vaiśvadevam binduman maitraṃ śarogṛhītaṃ dyāvāpṛthivīyam udvāsitaṃ sāvitram prakrāntaṃ vaiṣṇavaṃ hriyamāṇam bārhaspatyam upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam // (6) Par.?
etad vā agnihotraṃ vaiśvadevaṃ ṣoᄆaśakalam paśuṣu pratiṣṭhitam // (7) Par.?
vaiśvadevenāgnihotreṇa ṣoᄆaśakalena paśuṣu pratiṣṭhitena rādhnoti ya evaṃ veda // (8) Par.?
Duration=0.023888826370239 secs.