Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11994
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad āhuḥ kiyatībhir abhiṣṭuyād iti śatenety āhuḥ śatāyur vai puruṣaḥ śatavīryaḥ śatendriya āyuṣy evainaṃ tad vīrya indriye dadhāti // (1) Par.?
trayastriṃśatā vety āhus trayastriṃśato vai sa devānām pāpmano 'pāhaṃs trayastriṃśad vai tasya devā iti // (2) Par.?
aparimitābhir abhiṣṭuyād aparimito vai prajāpatiḥ prajāpater vā eṣā hotrā yad grāvastotrīyā tasyāṃ sarve kāmā avarudhyante sa yad aparimitābhir abhiṣṭauti sarveṣāṃ kāmānām avaruddhyai // (3) Par.?
sarvān kāmān avarunddhe ya evaṃ veda // (4) Par.?
tasmād aparimitābhir evābhiṣṭuyāt // (5) Par.?
tad āhuḥ katham abhiṣṭuyād ity akṣaraśaḥ caturakṣaraśaḥ pacchaḥ ardharcaśaḥ ṛkśaḥ iti tad yad ṛkśo na tad avakalpate 'tha yat paccho no eva tad avakalpate 'tha yad akṣaraśaś caturakṣaraśo vi tathā chandāṃsi lupyeran bahūni tathākṣarāṇi hīyerann ardharcaśa evābhiṣṭuyāt pratiṣṭhāyā eva // (6) Par.?
dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād ardharcaśa evābhiṣṭuyāt // (7) Par.?
tad āhur yan madhyaṃdine madhyaṃdina eva grāvṇo 'bhiṣṭauti katham asyetarayoḥ savanayor abhiṣṭutam bhavatīti yad eva gāyatrībhir abhiṣṭauti gāyatraṃ vai prātaḥsavanaṃ tena prātaḥsavane 'tha yaj jagatībhir abhiṣṭauti jāgataṃ vai tṛtīyasavanaṃ tena tṛtīyasavane // (8) Par.?
evam u hāsya madhyaṃdine madhyaṃdina eva grāvṇo 'bhiṣṭuvataḥ sarveṣu savaneṣv abhiṣṭutam bhavati ya evaṃ veda // (9) Par.?
tad āhur yad adhvaryur evānyān ṛtvijaḥ saṃpreṣyaty atha kasmād eṣa etām asampreṣitaḥ pratipadyata iti mano vai grāvastotrīyāsampreṣitaṃ vā idaṃ manas tasmād eṣa etām asampreṣitaḥ pratipadyate // (10) Par.?
Duration=0.024961948394775 secs.