Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña, rājasūya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12183
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad yatraitāṃś camasān sādayeyus tad etaṃ yajamānacamasaṃ sādayet tān yatra prakampayeyus tad enam anuprakampayed athainam āhṛtam bhakṣayen narāśaṃsapītasya deva soma te mativida ūmaiḥ pitṛbhir bhakṣitasya bhakṣayāmīti prātaḥsavane nārāśaṃso bhakṣa ūrvair iti mādhyaṃdine kāvyair iti tṛtīyasavane // (1) Par.?
tad
ac.s.n.
yatra
indecl.
∞ etad
ac.p.m.
camasa
ac.p.m.
sāday,
3. pl., Pre. opt.
tad
ac.s.n.
etad
ac.s.m.
yaj
Pre. ind., comp.
∞ camasa
ac.s.m.
sāday.
3. sg., Pre. opt.
root
tad
ac.p.m.
yatra
indecl.
prakampay,
3. pl., Pre. opt.
tad
ac.s.n.
enad
ac.s.m.
anuprakampay.
3. sg., Pre. opt.
atha
indecl.
∞ enad
ac.s.m.
āhṛ
PPP, ac.s.m.
bhakṣay.
3. sg., Pre. opt.
∞ 
PPP, g.s.m.
deva
v.s.m.
soma
v.s.m.
tvad
g.s.a.
mati
comp.
∞ vid
g.s.m.
ūma
i.p.m.
pitṛ
i.p.m.
bhakṣay
PPP, g.s.m.
bhakṣay
1. sg., Pre. ind.
∞ iti.
indecl.
nārāśaṃsa
n.s.m.
→ ūma (2.0) [parataxis]
bhakṣa
n.s.m.
ūrva
i.p.m.
iti
indecl.
kāvya
i.p.m.
iti
indecl.
ūmā vai pitaraḥ prātaḥsavana ūrvā mādhyaṃdine kāvyās tṛtīyasavane tad etat pitṝn evāmṛtān savanabhājaḥ karoti // (2) Par.?
ūma
n.p.m.
← nārāśaṃsa (1.0) [parataxis]
vai
indecl.
pitṛ
n.p.m.
ūrva
n.p.m.
kāvya
n.p.m.
tad
ac.s.n.
etad
ac.s.n.
pitṛ
ac.p.m.
eva
indecl.
∞ amṛta
ac.p.m.
savana
comp.
∞ bhāj
ac.p.m.
kṛ.
3. sg., Pre. ind.
→ ah (3.0) [parataxis]
sarvo haiva so 'mṛta iti ha smāha priyavrataḥ somāpo yaḥ kaśca savanabhāg iti // (3) Par.?
sarva
n.s.m.
ha
indecl.
∞ eva
indecl.
tad
n.s.m.
amṛta,
n.s.m.
iti
indecl.
ha
indecl.
sma
indecl.
∞ ah
3. sg., Perf.
→ bhū (4.0) [parataxis]
← kṛ (2.0) [parataxis]
priyavrata
n.s.m.
somāpa,
n.s.m.
yad
n.s.m.
ka
n.s.m.
∞ ca
indecl.
savana
comp.
∞ bhāj
n.s.m.
iti.
indecl.
amṛtā ha vā asya pitaraḥ savanabhājo bhavanty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ // (4) Par.?
amṛta
n.p.m.
ha
indecl.
vai
indecl.
idam
g.s.m.
pitṛ
n.p.m.
savana
comp.
∞ bhāj
n.p.m.
bhū,
3. pl., Pre. ind.
→ samāna (5.0) [parataxis]
← ah (3.0) [parataxis]
ugra
n.s.n.
ha
indecl.
∞ idam
g.s.m.
avyathya
n.s.n.
bhū,
3. sg., Pre. ind.
yad
n.s.m.
evam
indecl.
etad
ac.s.m.
bhakṣa
ac.s.m.
bhakṣay
3. sg., Pre. ind.
kṣatriya
n.s.m.
yaj.
Pre. ind., n.s.m.
samāna ātmanaḥ pratyabhimarśaḥ samānam āpyāyanaṃ camasasya // (5) Par.?
samāna
n.s.m.
← bhū (4.0) [parataxis]
ātman
g.s.m.
samāna
n.s.n.
→ car (6.0) [parataxis]
āpyāyana
n.s.n.
camasa.
g.s.m.
prātaḥsavanasyaivāvṛtā prātaḥsavane careyur mādhyaṃdinasya mādhyaṃdine tṛtīyasavanasya tṛtīyasavane // (6) Par.?
∞ eva
indecl.
∞ āvṛt
i.s.f.
car,
3. pl., Pre. opt.
← samāna (5.0) [parataxis]
tam evam etam bhakṣam provāca rāmo mārgaveyo viśvaṃtarāya sauṣadmanāya // (7) Par.?
tad
ac.s.m.
evam
indecl.
etad
ac.s.m.
bhakṣa
ac.s.m.
pravac
3. sg., Perf.
root
rāma
n.s.m.
tasmin hovāca prokte sahasram u ha brāhmaṇa tubhyaṃ dadmaḥ saśyāparṇa u me yajña iti // (8) Par.?
tad
l.s.n.
ha
indecl.
∞ vac
3. sg., Perf.
root
pravac.
PPP, l.s.n.
sahasra
ac.s.n.
u
indecl.
ha
indecl.
tvad
d.s.a.
.
1. pl., Pre. ind.
u
indecl.
mad
d.s.a.
yajña
n.s.m.
iti.
indecl.
etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ // (9) Par.?
etad
ac.s.m.
u
indecl.
ha
indecl.
∞ eva
indecl.
pravac
3. sg., Perf.
root
tura
n.s.m.
janamejaya
d.s.m.
∞ etad
ac.s.m.
u
indecl.
ha
indecl.
∞ eva
indecl.
pravac
3. du., Perf.
parvata
comp.
∞ nārada
n.d.m.
somaka
d.s.m.
sahadeva
d.s.m.
babhru
d.s.m.
bhīma
d.s.m.
vaidarbha
d.s.m.
nagnajit
d.s.m.
∞ etad
ac.s.m.
u
indecl.
ha
indecl.
∞ eva
indecl.
pravac
3. sg., Perf.
∞ agni
n.s.m.
sanaśruta
d.s.m.
∞ ariṃdama
d.s.m.
kratuvid
d.s.m.
jānaki.
d.s.m.
etad
ac.s.m.
u
indecl.
ha
indecl.
∞ eva
indecl.
pravac
3. sg., Perf.
sudās
d.s.m.
paijavana.
d.s.m.
tad
n.p.m.
ha
indecl.
tad
n.p.m.
sarva
n.p.m.
eva
indecl.
mahat
ac.s.n.
gam
3. pl., Perf.
root
etad
ac.s.m.
bhakṣa
ac.s.m.
bhakṣay.
Abs., indecl.
sarva
n.p.m.
ha
indecl.
∞ eva
indecl.
mahat
comp.
∞ rājan
n.s.m.
root
as.
3. pl., Perf.
āditya
n.s.m.
iva
indecl.
ha
indecl.
sma
indecl.
śrī
l.s.f.
pratiṣṭhā
PPP, n.p.m.
tap,
3. pl., Pre. ind.
root
sarva
ab.p.f.
diś
ab.p.f.
bali
ac.s.m.
āvah.
Pre. ind., n.p.m.
āditya iva ha vai śriyām pratiṣṭhitas tapati sarvābhyo digbhyo balim āvahaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamāno yajamānaḥ // (10) Par.?
āditya
n.s.m.
iva
indecl.
ha
indecl.
vai
indecl.
śrī
l.s.f.
pratiṣṭhā
PPP, n.s.m.
tap,
3. sg., Pre. ind.
root
sarva
ab.p.f.
diś
ab.p.f.
bali
ac.s.m.
āvah,
3. sg., Pre. ind.
root
ugra
n.s.n.
ha
indecl.
∞ idam
g.s.m.
avyathya
n.s.n.
bhū,
3. sg., Pre. ind.
root
yad
n.s.m.
evam
indecl.
etad
ac.s.m.
bhakṣa
ac.s.m.
bhakṣay
3. sg., Pre. ind.
kṣatriya
n.s.m.
yaj
Pre. ind., n.s.m.
yaj.
Pre. ind., n.s.m.
Duration=0.023756980895996 secs.