Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vedic hymns, śastras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12250
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devīr āpo madhumatīḥ saṃsṛjyadhvaṃ mahi kṣatraṃ kṣatriyāya vanvānā iti / (1.1) Par.?
etā hi kṣatrasya vantrīḥ / (1.2) Par.?
anādhṛṣṭāḥ sīdatorjasvatīr mahi varcaḥ kṣatriyāya dadhatīr iti / (1.3) Par.?
etā hi kṣatrasya dhātrīḥ / (1.4) Par.?
anibhṛṣṭam asīti / (1.5) Par.?
anibhṛṣṭaṃ hy eva rāṣṭram akaḥ / (1.6) Par.?
tapojā iti / (1.7) Par.?
tapojā hi rāṣṭram / (1.8) Par.?
somasya dātram iti somasya hy etad dātram / (1.9) Par.?
śukrā vaḥ śukreṇa punāmi candrā vaś candreṇa punāmīti / (1.10) Par.?
āyur vai hiraṇyam / (1.11) Par.?
āyuṣyā evainā akaḥ / (1.12) Par.?
varco vai hiraṇyaṃ / (1.13) Par.?
varcasyā evainā akaḥ / (1.14) Par.?
devo vaḥ savitā punātv achidreṇa pavitreṇeti / (1.15) Par.?
etad vā achidraṃ pavitraṃ yat sūryasya raśmayaḥ / (1.16) Par.?
achidreṇaivaināḥ pavitreṇa punāti / (1.17) Par.?
svāhā rājasūyā iti / (1.18) Par.?
rājasūyā hy etāḥ / (1.19) Par.?
sadhamādo dyumnyā ūrjā ekā iti vyānayati vāruṇyā / (1.20) Par.?
vāruṇīr hy āpaḥ / (1.21) Par.?
svayaiva devatayā / (1.22) Par.?
rudra yat te giriparaṃ nāmeti / (1.23) Par.?
rudram evāsmāt tena niravadayate / (1.24) Par.?
tasmin hutam asi yameṣṭam asi svāheti / (1.25) Par.?
mṛtyur vai yamaḥ / (1.26) Par.?
mṛtyum evāsmāt tena niravadayate / (1.27) Par.?
soma indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantv iti / (1.28) Par.?
ete vai devā dharmadhṛto yad ime prāṇāḥ / (1.29) Par.?
yad enam etebhyo 'procyābhiṣiñceyur aparodhukā enaṃ syuḥ / (1.30) Par.?
atha yad enam etebhyaḥ procyābhiṣiñcanti tathā hainam anaparodhukā bhavanti / (1.31) Par.?
parṇasya vā agre 'nte brahma samavadanta / (1.32) Par.?
tad vāva suśravā yat tad aśṛṇot / (1.33) Par.?
parṇamayenābhiṣiñcati / (1.34) Par.?
brahmābhiṣiñcati / (1.35) Par.?
brahmavarcasenaivainam abhiṣiñcati / (1.36) Par.?
atho brahma vai brahmā / (1.37) Par.?
brahmaṇaivainaṃ brahmābhiṣiñcaty āśvatthena vaiśyaḥ / (1.38) Par.?
viśo vīryam apākrāmat / (1.39) Par.?
tad aśvatthaṃ prāviśat / (1.40) Par.?
sa tena vīryeṇa bharbharābhavat / (1.41) Par.?
tad viśa evaitena vīryam avarunddhe / (1.42) Par.?
audumbareṇa bhrātṛvye / (1.43) Par.?
ūrg vā udumbaraḥ / (1.44) Par.?
ūrjaṃ vā etad annādyaṃ yajamāno bhrātṛvyasya vṛṅkte / (1.45) Par.?
yo janyo mitraṃ sa naiyagrodhena / (1.46) Par.?
mitreṇa vai kṣatraṃ vyavatatam avarodhair nyagrodhaḥ / (1.47) Par.?
mitreṇa vā etat kṣatraṃ vyavatanoti draḍhimne 'śithiratvāya // (1.48) Par.?
Duration=0.071974039077759 secs.