Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vedic hymns, śastras, sāman, war and rivalry of Devas and Asuras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12256
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saivarg abhavad iyam eva śrīḥ / (1.1) Par.?
ato devā abhavan // (1.2) Par.?
athaiṣām imām asurāḥ śriyam avindanta / (2.1) Par.?
tad evāsuram abhavat // (2.2) Par.?
te devā abruvan yā vai naḥ śrīr abhūd avidanta tām asurāḥ / (3.1) Par.?
kathaṃ nv eṣām imāṃ śriyam punar eva jayemeti // (3.2) Par.?
te 'bruvann ṛcy eva sāma gāyāmeti / (4.1) Par.?
te punaḥ pratyādrutyarci sāmāgāyan / (4.2) Par.?
tenāsmāllokād asurān anudanta // (4.3) Par.?
tad vai mādhyandine ca savane tṛtīyasavane ca narco 'parādho 'sti / (5.1) Par.?
sa yat te ṛci gāyati tenāsmāl lokād dviṣantam bhrātṛvyaṃ nudate / (5.2) Par.?
atha yad amṛte devatāsu prātassavanaṃ gāyati tena svargaṃ lokam eti // (5.3) Par.?
prajāpatir vai sāmnemāṃ jitim ajayad yāsyeyaṃ jitis tām / (6.1) Par.?
sa svargaṃ lokam ārohat // (6.2) Par.?
te devāḥ prajāpatim upetyābruvann asmabhyam apīdaṃ sāma prayaccheti / (7.1) Par.?
tatheti / (7.2) Par.?
tad ebhyaḥ sāma prāyacchat // (7.3) Par.?
tad enān idaṃ sāma svargaṃ lokaṃ nākāmayata voḍhum // (8.1) Par.?
te devāḥ prajāpatim upetyābruvan yad vai naḥ sāma prādā idaṃ vai nas tat svargaṃ lokaṃ na kāmayate voḍhum iti // (9.1) Par.?
tad vai pāpmanā saṃsṛjateti / (10.1) Par.?
ko 'sya pāpmeti / (10.2) Par.?
ṛg iti / (10.3) Par.?
tad ṛcā samasṛjan // (10.4) Par.?
tad idam prajāpater garhayamāṇam atiṣṭhad idaṃ vai mā tat pāpmanā samasrākṣur iti / (11.1) Par.?
so 'bravīd yas tvaitena vyāvartayād vy eva sa pāpmanā vartātā iti // (11.2) Par.?
sa ya etad ṛcā prātassavane vyāvartayati vy evaṃ sa pāpmanā vartate // (12.1) Par.?
Duration=0.078691005706787 secs.