Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cāturmāsya, varuṇapraghāsa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12424
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yad agniṃ praṇayanti // (1) Par.?
yam evāmuṃ vaiśvadeve manthanti // (2) Par.?
tam eva tat praṇayanti // (3) Par.?
atha yan mathyate tasyoktaṃ brāhmaṇam // (4) Par.?
atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau samyājye tasyoktaṃ brāhmaṇam // (5) Par.?
atha yan nava prayājā navānuyājā navaitāni havīṃṣi // (6) Par.?
tan nakṣatriyāṃ virājam āpnoti // (7) Par.?
samānāni pañca saṃcarāṇi havīṃṣi bhavanti pauṣṇāntāni vaiśvadevikāni // (8) Par.?
teṣām uktaṃ brāhmaṇam // (9) Par.?
atha yad aindrāgno dvādaśakapālaḥ // (10) Par.?
pratiṣṭhe vā indrāgnī pratiṣṭhityā eva // (11) Par.?
Duration=0.022281169891357 secs.