Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12478
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ardhamāsavratī paurṇamāsyāṃ rātrau śaṅkuśataṃ juhuyād ekākṣaryayāyasānvayakāmaḥ // (1) Par.?
khādirānāyuṣkāmo 'thāparam // (2) Par.?
prāṅvodaṅvā grāmānniṣkramya sthaṇḍilaṃ samūhya parvate vāraṇyair gomayais tāpayitvāṅgārān apohyāsyena juhuyāt // (3) Par.?
dvādaśa grāmā jvalite // (4) Par.?
tryavarā dhūme // (5) Par.?
kambūkān sāyaṃ prātar juhuyān nāsya vṛttiḥ kṣīyate // (6) Par.?
idamahamimamiti paṇyahomaṃ juhuyāt // (7) Par.?
pūrṇahomaṃ yajanīye juhuyāt // (8) Par.?
indrāmavadād iti sahāyakāmaḥ // (9) Par.?
aṣṭarātropoṣitaḥ prāṅvodaṅvā grāmāccatuṣpathe samidhyāgnim audumbara idhmaḥ syāt sruvacamasau ca juhuyād annaṃ vā iti śrīrvā iti // (10) Par.?
grāme tṛtīyām annasyeti // (11) Par.?
ādhipatyaṃ prāpnoti // (12) Par.?
upatāpinīṣu goṣṭhe pāyasaṃ juhuyāt // (13) Par.?
akṣeme pathi vastradaśānāṃ granthīnkuryāt sahāyināṃ ca svastyayanāni // (14) Par.?
kṣudhe svāhety etābhyām āhutisahasraṃ juhuyādācitasahasrakāmaḥ // (15) Par.?
vatsamithunayoḥ purīṣeṇa paśukāmo 'vimithunayoḥ kṣudrapaśukāmaḥ // (16) Par.?
haritagomayena sāyaṃ prātar juhuyān nāsya vṛttiḥ kṣīyate // (17) Par.?
Duration=0.049520015716553 secs.