Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12721
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvaṃ puṣema / (1.1) Par.?
mahyaṃ namantāṃ pradiśaś catasras tvayādhyakṣeṇa pṛtanā jayema // (1.2) Par.?
agne vratapate vratam ālapsye tat te prabrūmas tan no gopāya tañ śakeyam // (2.1) Par.?
agniṃ hotāram upa taṃ huve devān yajñiyān iha yānyajāmahai / (3.1) Par.?
vyantu devā haviṣo me asyā devā yantu sumanasyamānāḥ // (3.2) Par.?
yunajmi tvā brahmaṇā daivyena havyāyāsmai voḍhave jātavedaḥ / (4.1) Par.?
indhānās tvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te // (4.2) Par.?
asmāsv indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām / (5.1) Par.?
asmākaṃ santv āśiṣaḥ // (5.2) Par.?
ām āśiṣo dohakāmā indravanto havāmahe / (6.1) Par.?
dhukṣīmahi prajām iṣam // (6.2) Par.?
sā me satyāśīr devān gamyājjuṣṭāj juṣṭatarā paṇyāt paṇyatarā // (7.1) Par.?
areḍatā manasā devān gaccha yajño devān gacchatu yajño devān gamyāt // (8.1) Par.?
vi te muñcāmi raśanāṃ vi raśmīn vi yoktrāṇi paricartanāni / (9.1) Par.?
dhattād asmabhyaṃ draviṇeha bhadraṃ pra mā brūtād bhāgadāṃ devatāsu // (9.2) Par.?
iṣṭo yajño bhṛgubhir draviṇodā yatibhir āśīrdā vasubhiḥ / (10.1) Par.?
aṅgiraso me asya yajñasya prātaranuvākair ahauṣuḥ // (10.2) Par.?
tasya mā yajñasyeṣṭasya vītasya draviṇehāgamyād vasur yajño vasumān yajñas tasya mā yajñasya vasor vasumato vasv ihāgacchatv ado māgacchatv ado māgamyāt // (11.1) Par.?
Duration=0.035079956054688 secs.