Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12730
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
upaprayanto adhvaram iti pravāpayaty evaitayā // (1) Par.?
agnir mūrdheti pravāpita evaitayā reto dadhāti // (2) Par.?
ubhā vām indrāgnī āhuvadhyā iti prāṇāpānau vā indrāgnī // (3) Par.?
prāṇāpānau vā etan mukhato yajñasya dhīyete // (4) Par.?
ayam iha prathamo dhāyi dhātṛbhir iti garbham evādhāt // (5) Par.?
asya pratnām anu dyutam ity udhar evākaḥ // (6) Par.?
ayaṃ te yonir ṛtviyā ity ajījanac caivāvīvṛdhac ca // (7) Par.?
ṣaḍbhir upatiṣṭhate // (8) Par.?
ṣaḍ vai pṛṣṭhāni // (9) Par.?
pṛṣṭhāny evācīkᄆpat // (10) Par.?
I 5,6(2)
dadhikrāvṇo akāriṣam iti dadhikrāvatyopatiṣṭhate // (11) Par.?
eṣā vā agner dadhikrāvatī priyā tanūḥ paśavyā sarvasamṛddhā // (12) Par.?
agner evaitayā priyaṃ dhāmopaiti // (13) Par.?
atho paśumān bhavati // (14) Par.?
atho ātmānam evaitayā yajamānaḥ punīte // (15) Par.?
saptabhir upatiṣṭhate // (16) Par.?
saptapadā śakvarī // (17) Par.?
śākvarāḥ paśavaḥ // (18) Par.?
paśūn evāvarunddhe // (19) Par.?
I 5,6(3)
jīryati vā eṣa āhitaḥ // (20) Par.?
paśur hy agniḥ // (21) Par.?
tad etāny evāgnyādheyasya havīṃṣi saṃvatsare saṃvatsare nirvapet // (22) Par.?
tena vā eṣa na jīryati // (23) Par.?
tenainaṃ punarṇavaṃ karoti // (24) Par.?
tan na sūrkṣyam // (25) Par.?
etābhir evāgneyapāvamānībhir agnyādheyasya yājyānuvākyābhir upastheyaḥ // (26) Par.?
tena vā eṣa na jīryati // (27) Par.?
tenainaṃ punarṇavaṃ karoti // (28) Par.?
dvādaśabhir upatiṣṭhate // (29) Par.?
dvādaśa māsāḥ saṃvatsaraḥ // (30) Par.?
saṃvatsaram evāptvāvarunddhe // (31) Par.?
I 5,6(4)
agnīṣomīyayā trayodaśyopastheyaḥ // (32) Par.?
asti māsas trayodaśaḥ // (33) Par.?
tam evaitayāptvāvarunddhe // (34) Par.?
Duration=0.061917066574097 secs.