Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agriculture, against bad omina and presigns, omina, presigns, nimittas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13160
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yatraitallāṅgale saṃsṛjataḥ puroḍāśaṃ śrapayitvā // (1.1) Par.?
araṇyasyārdham abhivrajya // (2.1) Par.?
prācīṃ sītāṃ sthāpayitvā // (3.1) Par.?
sītāyā madhye prāñcam idhmam upasamādhāya // (4.1) Par.?
parisamuhya paryukṣya paristīrya barhiḥ śamyāḥ paridhīn kṛtvā // (5.1) Par.?
atha juhoti / (6.1) Par.?
vittir asi puṣṭir asi śrīr asi prājāpatyānāṃ tāṃ tvāhaṃ mayi puṣṭikāmo juhomi svāhā // (6.2) Par.?
kumudvatī puṣkariṇī sītā sarvāṅgaśobhanī / (7.1) Par.?
kṛṣiḥ sahasraprakārā pratyaṣṭā śrīr iyaṃ mayi / (7.2) Par.?
urvīṃ tvāhur manuṣyāḥ śriyaṃ tvā manaso viduḥ / (7.3) Par.?
āśaye 'nnasya no dhehy anamīvasya śuṣmiṇaḥ / (7.4) Par.?
parjanyapatni hariṇyabhijitāsy abhi no vada / (7.5) Par.?
kālanetre haviṣo no juṣasva tṛptiṃ no dhehi dvipade catuṣpade / (7.6) Par.?
yābhir devā asurān akalpayan yātūn manūn gandharvān rākṣasāṃś ca / (7.7) Par.?
tābhir no adya sumanā upāgahi sahasrāpoṣaṃ subhage rarāṇā / (7.8) Par.?
hiraṇyasrakpuṣkariṇī śyāmā sarvāṅgaśobhanī / (7.9) Par.?
kṛṣir hiraṇyaprakārā pratyaṣṭā śrīr iyaṃ mayi / (7.10) Par.?
aśvibhyāṃ devi saha saṃvidānā indreṇa rādhena saha puṣṭyā na āgahi / (7.11) Par.?
viśas tvā rāsantāṃ pradiśo 'nu sarvā ahorātrārdhamāsamāsā ārtavā ṛtubhiḥ saha / (7.12) Par.?
bhartrī devānām uta martyānāṃ bhartrī prajānām uta mānuṣāṇām / (7.13) Par.?
hastibhir itarāsaiḥ kṣetrasārathibhiḥ saha / (7.14) Par.?
hiraṇyair aśvair ā gobhiḥ pratyaṣṭā śrīr iyaṃ mayi // (7.15) Par.?
atra śunāsīrāṇy anuyojayet // (8.1) Par.?
varam anaḍvāham iti samānam // (9.1) Par.?
Duration=0.045328140258789 secs.