Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): mahāvrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13361
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti // (1) Par.?
yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt // (2) Par.?
abhiplavaṃ purastād viṣuvataḥ pūrvam upayanti // (3) Par.?
pṛṣṭhyam upariṣṭāt // (4) Par.?
pitā vā abhiplavaḥ putraḥ pṛṣṭhyaḥ // (5) Par.?
tasmāt pūrve vayasi putrāḥ pitaram upajīvanti // (6) Par.?
pṛṣṭhyaṃ paścād viṣuvataḥ pūrvam upayanty abhiplavam upariṣṭāt // (7) Par.?
pitā vā abhiplavaḥ putraḥ pṛṣṭhyaḥ // (8) Par.?
tasmād uttame vayasi putrān pitopajīvati ya evaṃ veda // (9) Par.?
tad apy etad ṛcoktaṃ śatam innu śarado anti devā yatrā naś cakrā jarasaṃ tanūnāṃ putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantor iti // (10) Par.?
upa ha vā enaṃ pūrve vayasi putrāḥ pitaram upajīvanty upottame vayasi putrān pitopajīvati ya evaṃ veda // (11) Par.?
Duration=0.027328968048096 secs.