Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): caturthīkarman, sexuality

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13497
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaś caturthīkarma // (1) Par.?
agnim upasamādhāya prāyaścittājyāhutīr juhoty agne prāyaścitta iti catuḥ // (2) Par.?
agneḥ sthāne vāyucandrasūryāḥ // (3) Par.?
samasya pañcamīṃ bahuvadūhya // (4) Par.?
āhuter āhutes tu sampātam udapātre 'vanayet // (5) Par.?
tenaināṃ sakeśanakhām abhyajya hrāsayitvāplāvayanti // (6) Par.?
ūrdhvaṃ trirātrāt sambhava ity eke // (7) Par.?
yadartumatī bhavaty uparataśoṇitā tadā sambhavakālaḥ // (8) Par.?
dakṣiṇena pāṇinopastham abhimṛśed viṣṇur yoniṃ kalpayatv ity etayarcā garbhaṃ dhehi sinīvālīti ca // (9) Par.?
samāpyarcau sambhavataḥ // (10) Par.?
Duration=0.056071043014526 secs.