Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña, haviryajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13666
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad āhur atha kasmāt saumya evādhvare pravṛtāhutīr juhvati na haviryajña iti // (1) Par.?
akṛtsnā vā eṣā devayajyā yaddhaviryajñaḥ // (2) Par.?
atha haiṣaiva kṛtsnā devayajyā yat saumyo 'dhvaraḥ // (3) Par.?
tasmāt saumya evādhvare pravṛtāhutīr juhvati // (4) Par.?
juṣṭo vāce bhūyāsaṃ juṣṭo vācaspataye devi vāg yad vāco madhumattamaṃ tasmin mā dhāḥ svāhā vāce svāhā vācaspataye svāhā sarasvatyai svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti // (5) Par.?
tasmād vāg ata ūrdhvam utsṛṣṭā yajñaṃ vahati manasottarām // (6) Par.?
manasā hi manaḥ prītam // (7) Par.?
tad u haike saptāhutīr juhvati sapta chandāṃsi pravṛttāni pratimantram iti vadantaḥ // (8) Par.?
yathā mekhalā paryasyate medhyasya cāmedhyasya ca vihṛtyā evaṃ haivaite nyupyante medhyasya cāmedhyasya ca vihṛtyai yajñasya vihṛtyai // (9) Par.?
prācīnaṃ hi dhiṣṇyebhyo devānāṃ lokāḥ pratīcīnaṃ manuṣyāṇām // (10) Par.?
tasmāt somaṃ pibatā prāñco dhiṣṇyā nopasarpyāḥ // (11) Par.?
janaṃ hy etat // (12) Par.?
devalokaṃ hy adhyārohanti // (13) Par.?
teṣām etad āyatanaṃ codayanaṃ ca yad āgnīdhraṃ ca sadaś ca // (14) Par.?
tad yo 'vidvānt saṃcaraty ārtim ārchati // (15) Par.?
atha yo vidvānt saṃcarati na sa dhiṣṇīyām ārtim ārchati // (16) Par.?
Duration=0.027926921844482 secs.