Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14001
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnihotraṃ ca mā paurṇamāsaś ca yajñaḥ purastāt pratyañcam ubhau kāmaprau bhūtvā kṣityā sahāviśatām / (1.1) Par.?
vasatiś ca māmāvāsyaś ca yajñaḥ paścāt prāñcam / (1.2) Par.?
manaś ca mā pitṛyajñaś ca yajño dakṣiṇata udañcam / (1.3) Par.?
vāk ca meṣṭiś cottarato dakṣiṇāñcam / (1.4) Par.?
retaś ca mānnaṃ ceta ūrdhvam / (1.5) Par.?
cakṣuś ca mā paśubandhaś ca yajño 'muto 'rvāñcam iti // (1.6) Par.?
dīkṣānte ca vasusaṃpattaye // (2.1) Par.?
nainaṃ bahirvedyabhyudiyān nābhy astam iyāt / (3.1) Par.?
nādhiṣṇye pratapet // (3.2) Par.?
satyaṃ vadet // (4.1) Par.?
vratalope yad asmṛtīty agnim upatiṣṭhate // (5.1) Par.?
satyaṃ bṛhad iti loṣṭam ādāya śuddhā na āpa iti mūtrapurīṣe kṣārayati / (6.1) Par.?
pavitreṇa pṛthivīti loṣṭenātmānam utpunāti // (6.2) Par.?
ya ṛte cid abhiśriṣa iti śīrṇaṃ daṇḍādy abhimantrayate / (7.1) Par.?
svapneṣūktam / (7.2) Par.?
divo nu mām iti ca // (7.3) Par.?
yad atrāpi madhor ahaṃ niraṣṭhaviṣam asmṛtam / (8.1) Par.?
agniś ca tat savitā ca punar me jaṭhare dhattām iti jāmbīlaskandana ātmānam anumantrayate // (8.2) Par.?
yad atrāpi rasasya me parāpapātāsmṛtam / (9.1) Par.?
tad ihopahvayāmahe tan ma āpyāyatāṃ punar iti retasaḥ // (9.2) Par.?
paro 'pehīty aśastaśaṃsane // (10.1) Par.?
aśmanvatīty apāṃ taraṇe // (11.1) Par.?
apaḥ samudrād ity anācchāditābhivarṣaṇe // (12.1) Par.?
ava jyām iveti krodhe // (13.1) Par.?
ṛtumatīṃ jāyāṃ sārūpavatsaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ parām eva prāśayet // (14.1) Par.?
Duration=0.082567930221558 secs.