Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14026
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yat te grāvā bāhucyuto acucyon naro yad vā te hastayor adhukṣan / (1.1) Par.?
tat ta āpyāyatāṃ tat te niṣṭyāyatāṃ soma rājan / (1.2) Par.?
yat te grāvṇā cichiduḥ soma rājan priyāṇy aṅgā sukṛtā purūṇi / (1.3) Par.?
tat saṃdhatsvājyenota vardhayasvānāgaso yathā sadam it saṃkṣiyema / (1.4) Par.?
yāṃ te tvacaṃ bibhidur yāṃ ca yoniṃ yad vā sthānāt pracyuto yadi vāsuto 'si / (1.5) Par.?
tvayā soma kᄆptam asmākam etad upa no rājan sukṛte hvayasva / (1.6) Par.?
saṃ prāṇāpānābhyāṃ sam u cakṣuṣā saṃ śrotreṇa gacchasva soma rājan / (1.7) Par.?
yat te viriṣṭaṃ sam u tat ta etaj jānītān naḥ saṃgamane pathīnām / (1.8) Par.?
ahāḥ śarīraṃ payasā samety anyo anyo bhavati varṇo asya / (1.9) Par.?
tasmai ta indo haviṣā vidhema vayaṃ syāma patayo rayīṇām / (1.10) Par.?
abhikṣaranti juhvo ghṛtenāṅgā parūṃṣi tava vardhayanti / (1.11) Par.?
tasmai te soma nama id vaṣaṭ copa no rājan sukṛte hvayasva // (1.12) Par.?
kṛṣṇājinaṃ nidhāya samprokṣati // (2.1) Par.?
apāṃ sūktair ityādy upasparśanāntam // (3.1) Par.?
ud vayam ity utkrāmanti // (4.1) Par.?
apāma somam aganma svar ity āvrajanti // (5.1) Par.?
apo divyā ity āhavanīyam upatiṣṭhante // (6.1) Par.?
vimuñcāmītyādi mārjanāntam // (7.1) Par.?
udayanīyā prāyaṇīyāvat / (8.1) Par.?
pathyāyāś caturtham // (8.2) Par.?
antasaṃsthā // (9.1) Par.?
anūbandhyāyām aparājitāyāṃ tiṣṭhantyāṃ sapatnahanam iti kāmaṃ namaskaroti // (10.1) Par.?
yūpaikādaśinī ced vapāmārjanā tvāṣṭraḥ paśuḥ // (11.1) Par.?
paryagnikṛtasyotsargaḥ // (12.1) Par.?
asyājyāvadānahomam / (13.1) Par.?
vaśāpaśupuroḍāśād devikāhavīṃṣi // (13.2) Par.?
ayaṃ te yonir ity araṇyor agniṃ samāropyamāṇam anumantrayate / (14.1) Par.?
yā te agne yajñiyā tanūs tayā me hy āroha tayā me hy āviśa / (14.2) Par.?
ayaṃ te yonir ity ātman // (14.3) Par.?
apamityam apratīttam iti vedim upoṣyamāṇām // (15.1) Par.?
saktuhome viśvalopa viśvadāvasya tvāsan juhomīty āha // (16.1) Par.?
yo agnāviti namaskṛtya tenaiva niṣkrāmanti // (17.1) Par.?
upāvaroheti mathyamānam anumantrayate // (18.1) Par.?
ity agniṣṭomaḥ // (19.1) Par.?
alpasva ekagunāpi yajeta yajeta // (20.1) Par.?
Duration=0.053190946578979 secs.