Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): śūlagava

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14222
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhūpate bhuvapate bhuvanapate bhūtapate bhūtānāṃ pate mahato bhūtasya pate mṛḍa no dvipade ca catuṣpade ca paśave mṛḍa naś ca dvipadaś ca catuṣpadaś ca paśūn yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo durāpūro 'si sacchāyo 'dhināmena / (1.1) Par.?
tasya te dhanur hṛdayaṃ mana iṣavaś cakṣur visargas taṃ tvā tathā veda namas te 'stu somas tvāvatu mā mā hiṃsīḥ / (1.2) Par.?
yāv araṇye patayato vṛkau jañjabhatāv iva / (1.3) Par.?
mahādevasya putrābhyāṃ bhavaśarvābhyāṃ namaḥ // (1.4) Par.?
kad rudrāyemā rudrāyā te pitar imā rudrāya sthiradhanvana iti ca sūktāni // (2) Par.?
varo dakṣiṇā // (3) Par.?
upākaraṇaṃ prokṣaṇaṃ paryagnikaraṇam ity āvṛtaḥ pāśubandhikyaḥ // (4) Par.?
palāśaśākheti devatāyai vapāṃ devatāyai haviḥ sviṣṭakṛte cānyeṣāṃ paśūnām // (5) Par.?
āgneyaḥ saumyaś cājyabhāgau devatāyai vapāṃ devatāyai haviḥ sviṣṭakṛte cājyāhutiś cānumataye sthālīpākānām // (6) Par.?
Duration=0.01675009727478 secs.