Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ahīna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14313
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yat trividhaṃ tat trirātreṇa // (1) Par.?
trayo vā ime lokās trīṇi jyotīṃṣi tripavaṇo yajñaḥ / (2.1) Par.?
tad yat kiṃca trividham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti // (2.2) Par.?
trivṛtprabhṛtayas trayaḥ stomāḥ prathamasyāhnaḥ // (3) Par.?
pañcadaśaprabhṛtayo dvitīyasya // (4) Par.?
ṣoḍaśaṃ brahmaṇa ājyam // (5) Par.?
ekaviṃśaprabhṛtayas tṛtīyasya // (6) Par.?
agniṣṭomaḥ prathamam ahaḥ // (7) Par.?
ukthyaṃ dvitīyam // (8) Par.?
atirātras tṛtīyam // (9) Par.?
rathantaraṃ pṛṣṭhaṃ prathamasya // (10) Par.?
vāmadevyaṃ dvitīyasya // (11) Par.?
bṛhat tṛtīyasya // (12) Par.?
ayaṃ vai loko rathantaram // (13) Par.?
antarikṣaloko vāmadevyam // (14) Par.?
asau loko bṛhat // (15) Par.?
eteṣām eva lokānām āptyai // (16) Par.?
samūḍhād ājyāni // (17) Par.?
madhyamācchandomāt traiṣṭubhaḥ praugo dvitīyasya ahnaḥ // (18) Par.?
aryameti marutvatīyam // (19) Par.?
yaddvitīyasyāhno marutvatīyaṃ tat tṛtīye 'hani karoti // (20) Par.?
tad imāṃllokān sambhoginaḥ karoti tasmāddhīme lokā anyonyam abhibhuñjantīti // (21) Par.?
ahanī vā viparyasyet // (22) Par.?
kas tam indreti sāmapragātho niṣkevalyasya // (23) Par.?
mo ṣu tvā vāghataś caneti stotriyānurūpau pragāthau maitrāvaruṇasya uddhṛtya dvipadām // (24) Par.?
kaṃ navya iti kadvān // (25) Par.?
dvitīyād ahnaḥ sūkte // (26) Par.?
astāvi manmobhayaṃ śṛṇavad iti brāhmaṇācchaṃsinaḥ // (27) Par.?
kad ū nv asyeti kadvān // (28) Par.?
śrāyanta iva sūryaṃ śagdhy ū ṣu śacīpata ity acchāvākasya // (29) Par.?
yad indra prāg apāg udag iti kadvān // (30) Par.?
kayāśubhīyatadidāsīye vā nividdhāne dvitīyasya // (31) Par.?
anucaraprabhṛti ṣaṣṭhāt tṛtīyasavanam // (32) Par.?
Duration=0.15581083297729 secs.