Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14376
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dakṣiṇatonyāyaṃ yajamānam // (1) Par.?
upa prayanto 'dhvaram ayam agniḥ sahasriṇa ubhā vām ayaṃ te yonir ayam ihāsya pratnām iti ṣaṇṇāṃ triḥ prathamām uttamāṃ ca // (2) Par.?
āyurdā agne 'syāyur me dehi varcodā agne 'si varco me dehi tanūpā agne 'si tanvaṃ me pāhy agne yanma ūnaṃ tanvas tan ma āpṛṇa / (3.1) Par.?
indhānās tvā śataṃ himā dyumantaṃ samidhīmahi / (3.2) Par.?
vayasvanto vayaskṛtaṃ sahasvantaḥ sahaskṛtam / (3.3) Par.?
agne sapatnadambhanam adabdhāso 'dābhyam / (3.4) Par.?
iti japitvā // (3.5) Par.?
citrāvaso svasti te pāram aśīyeti triḥ // (4) Par.?
saṃ tvam agne sūryasya varcasāgathāḥ samṛṣīṇāṃ stutena saṃ priyeṇa dhāmnā sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ priyeṇa dhāmnā saṃ rāyaspoṣeṇa agnimaṣīyety upaviśya // (5) Par.?
ambha sthāmbho vo bhakṣīya maha stha maho vo bhakṣīyorja sthorjaṃ vo bhakṣīya rāyaspoṣa stha rāyaspoṣaṃ vo bhakṣīya / (6.1) Par.?
revatī ramadhvam asmin yonāv asmiṃlloke 'smin goṣṭhe 'smin kṣaye 'syām āśiṣy asyāṃ pratiṣṭhāyām iha eva stheto māpagāteti gām abhyeti // (6.2) Par.?
Duration=0.074148178100586 secs.