Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14389
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha ya āhitāgnir vipravasann agnibhiḥ pramīyeta kathaṃ tatra pātraviniyogaṃ pratīyāt / (1.1) Par.?
ity āhāśmarathyaḥ // (1.2) Par.?
yady anyāni pātrāṇi yajñāyudhānīty upasādya vihṛtyāgnim āhṛtya prajvālya vihareyur nirmathyam vā prajvālya viharet // (2) Par.?
ity etāvatāṅgaprabhṛtibhiḥ saṃsthāpyaivaṃ pātraviniyogam ity anucchādayet // (3) Par.?
yad yad utsannāḥ syur vāraṇīsahitāni pātrāṇīty apsu samāvapet // (4) Par.?
eṣā te 'gne // (5) Par.?
yo agniḥ // (6) Par.?
tayā me hy āroha tayā me hy āviśety aśmamayāni vā lohamayāni vā brāhmaṇebhyaḥ pradadyāt // (7) Par.?
daśarātraṃ niyatavratāḥ syuḥ // (8) Par.?
saṃvatsaraṃ cāpi gotriṇaḥ // (9) Par.?
ekādaśyāṃ keśaśmaśrulomanakhāni vāpayitvā // (10) Par.?
adbhutāni prāyaścittāni vācākāṃ japam iti hutvā mārjayitvā tato yathāsukhacāriṇo bhavanti // (11) Par.?
Duration=0.026337146759033 secs.