Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14390
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yady enam anāhitāgnim iva vṛthāgninā daheyur evam asyaiṣa mṛtpātraviniyoga iti patnya bhavatīty āhāśmarathyaḥ // (1) Par.?
nety āhatuḥ kāṇvagopāyanau // (2) Par.?
yadaiva kārmābhy adhvaryur vihitas tadaiva sarvakratūn praty āpado vihitāḥ / (3.1) Par.?
ity āhur ācāryāḥ // (3.2) Par.?
atha katham asyām āpattau yathaiva śarīrādarśane vā samāmnātānām āpadāṃ kathaṃ tatra pātraviniyogaṃ pratīyād ity āhāśmarathyaḥ // (4) Par.?
araṇyor agnīn samāropya śarīrāṇām ardham ..... eṣā tūṣṇīṃ nirmathya prajvālya vihṛtya madhye 'gnīnām edhāṃś citvā darbhān saṃstīrya tatrāsya śarīrāṇi nidadhyuḥ // (5) Par.?
bhāruṇḍasāmāni gāpayet // (6) Par.?
yady agāthaḥ syād athāpy asāma kuryāt // (7) Par.?
śarīrādarśane pālāśatsarūṇy āhṛtyāthaitāni puruṣākṛtīni kṛtvā ghṛtenābhyajya māṃsatvagasthy asya ghṛtaṃ ca bhavatīti ha vijñāyate // (8) Par.?
yady āhavanīyo devalokaṃ yadi dakṣiṇāgniḥ pitṛlokaṃ yadi gārhapatyo mānuṣyalokaṃ // (9) Par.?
yadi yugapat sarveṣv asya lokeṣv avaruddhaṃ bhavatīti ha vijñāyate // (10) Par.?
tasmād yugapad eva sarvāṃt sādayitvātha yady enam anvālabheta punar dahet // (11) Par.?
stenam iva tv eva brūyāt // (12) Par.?
yat kiṃ cāvidhivihitaṃ karma kriyate tasyaiṣaiva sarvasya kᄆptiḥ sarvasya prāyaścittiś ceti hi śrutir bhavati // (13) Par.?
athāpy atrāgner ayatā somatanūr bhavati // (14) Par.?
samanvāgamevāvāṃ karmasu sam anv ātrāgamayet // (15) Par.?
yat kiṃcid yajñe viriṣṭam āpadyeta tasyaiṣaiva sarvasya kᄆptiḥ sarvasya prāyaścittiś ca / (16.1) Par.?
iti hi śrutir bhavati // (16.2) Par.?
Duration=0.03494119644165 secs.