Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14473
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
trayo vai praiyamedhā āsan / (1.1) Par.?
teṣāṃ trir eko 'gnihotram ajuhot / (1.2) Par.?
dvir ekaḥ / (1.3) Par.?
sakṛd ekaḥ / (1.4) Par.?
teṣāṃ yas trir ajuhot / (1.5) Par.?
sa ṛcājuhot / (1.6) Par.?
yo dviḥ / (1.7) Par.?
sa yajuṣā / (1.8) Par.?
yaḥ sakṛt / (1.9) Par.?
sa tūṣṇīm // (1.10) Par.?
yaś ca yajuṣājuhod yaś ca tūṣṇīm / (2.1) Par.?
tāv ubhāv ārdhnutām / (2.2) Par.?
tasmād yajuṣāhutiḥ pūrvā hotavyā / (2.3) Par.?
tūṣṇīm uttarā / (2.4) Par.?
ubhe evarddhī avarundhe / (2.5) Par.?
agnir jyotir jyotir agniḥ svāheti sāyaṃ juhoti / (2.6) Par.?
reta eva tad dadhāti / (2.7) Par.?
sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ / (2.8) Par.?
reta eva hitaṃ prajanayati / (2.9) Par.?
reto vā etasya hitaṃ na prajāyate // (2.10) Par.?
yasyāgnihotram ahutaṃ sūryo 'bhy udeti / (3.1) Par.?
yady ante syāt / (3.2) Par.?
unnīya prāṅ udādravet / (3.3) Par.?
sa upasādyātamitor āsīta / (3.4) Par.?
sa yadā tāmyet / (3.5) Par.?
atha bhūḥ svāheti juhuyāt / (3.6) Par.?
prajāpatir vai bhūtaḥ / (3.7) Par.?
tam evopāsarat / (3.8) Par.?
sa evainaṃ tata unnayati / (3.9) Par.?
nārtim ārcchati yajamānaḥ // (3.10) Par.?
Duration=0.07532000541687 secs.