UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
vrata
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14496
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vibhūr asīty anuvākenāgnim upasthāyaidho 'sīti samidham ādadhāti samid iti dvitīyām idam aham iti tṛtīyām idam aham agnāv iti caturthīm // (1)
Par.?
tejo 'sīty agnim anumantrayate tejo mayi dhehīty ātmānaṃ śeṣeṇopatiṣṭhate // (2)
Par.?
tataḥ prātaḥ prāg udayāt // (3)
Par.?
dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brahmacaryaṃ carati malajñur abalaḥ kṛśaḥ sarvaṃ sa vindate snātvā yat kiṃcin manasecchaty etenaiva dharmeṇa sādhv adhīte // (4)
Par.?
Duration=0.014055967330933 secs.