Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): daśahotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14592
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmavādino vadanti / (1.1) Par.?
yad daśahotāraḥ sattram āsata / (1.2) Par.?
kena te gṛhapatinārdhnuvan / (1.3) Par.?
kena prajā asṛjanteti / (1.4) Par.?
prajāpatinā vai te gṛhapatinārdhnuvan / (1.5) Par.?
tena prajā asṛjanta / (1.6) Par.?
yac caturhotāraḥ sattram āsata / (1.7) Par.?
kena te gṛhapatinārdhnuvan / (1.8) Par.?
kenauṣadhīr asṛjanteti / (1.9) Par.?
somena vai te gṛhapatinārdhnuvan // (1.10) Par.?
tenauṣadhīr asṛjanta / (2.1) Par.?
yat pañcahotāraḥ sattram āsata / (2.2) Par.?
kena te gṛhapatinārdhnuvan / (2.3) Par.?
kenaibhyo lokebhyo 'surān prāṇudanta / (2.4) Par.?
kenaiṣāṃ paśūn avṛñjateti / (2.5) Par.?
agninā vai te gṛhapatinārdhnuvan / (2.6) Par.?
tenaibhyo lokebhyo 'surān prāṇudanta / (2.7) Par.?
tenaiṣāṃ paśūn avṛñjata / (2.8) Par.?
yat ṣaḍḍhotāraḥ sattram āsata / (2.9) Par.?
kena te gṛhapatinārdhnuvan // (2.10) Par.?
kenartūn akalpayanteti / (3.1) Par.?
dhātrā vai te gṛhapatinārdhnuvan / (3.2) Par.?
tenartūn akalpayanta / (3.3) Par.?
yat saptahotāraḥ sattram āsata / (3.4) Par.?
kena te gṛhapatinārdhnuvan / (3.5) Par.?
kena suvar āyan / (3.6) Par.?
kenemāṃllokānt samatanvann iti / (3.7) Par.?
aryamṇā vai te gṛhapatinārdhnuvan / (3.8) Par.?
tena suvar āyan / (3.9) Par.?
tenemāṃllokān samatanvann iti // (3.10) Par.?
ete vai devā gṛhapatayaḥ / (4.1) Par.?
tān ya evaṃ vidvān / (4.2) Par.?
apy anyasya gārhapate dīkṣate / (4.3) Par.?
avāntaram eva sattriṇām ṛdhnoti / (4.4) Par.?
yo vā aryamaṇaṃ veda / (4.5) Par.?
dānakāmā asmai prajā bhavanti / (4.6) Par.?
yajño vā aryamā / (4.7) Par.?
āryā vasatir iti vai tam āhur yaṃ praśaṃsanti / (4.8) Par.?
āryā vasatir bhavati / (4.9) Par.?
ya evaṃ veda // (4.10) Par.?
yad vā idaṃ kiṃ ca / (5.1) Par.?
tat sarvaṃ caturhotāraḥ / (5.2) Par.?
caturhotṛbhyo 'dhi yajño nirmitaḥ / (5.3) Par.?
sa ya evaṃ vidvān vivadeta / (5.4) Par.?
aham eva bhūyo veda / (5.5) Par.?
yaś caturhotṝn vedeti / (5.6) Par.?
yaś caturhotṝn veda / (5.7) Par.?
yo vai caturhotṝṇāṃ hotṝn veda / (5.8) Par.?
sarvāsu prajāsv annam atti // (5.9) Par.?
sarvā diśo 'bhijayati / (6.1) Par.?
prajāpatir vai daśahotṝṇāṃ hotā / (6.2) Par.?
somaś caturhotṝṇāṃ hotā / (6.3) Par.?
agniḥ pañcahotṝṇāṃ hotā / (6.4) Par.?
dhātā ṣaḍḍhotṝṇāṃ hotā / (6.5) Par.?
aryamā saptahotṝṇāṃ hotā / (6.6) Par.?
ete vai caturhotṝṇāṃ hotāraḥ / (6.7) Par.?
tān ya evaṃ veda / (6.8) Par.?
sarvāsu prajāsv annam atti / (6.9) Par.?
sarvā diśo 'bhijayati // (6.10) Par.?
Duration=0.1585590839386 secs.