Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14778
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped grāmakāmo bhūtikāmo brahmavarcasakāmaḥ // (1) Par.?
tasya haritaṃ hiraṇyaṃ madhye kuryāt // (2) Par.?
rajatam upariṣṭāt // (3) Par.?
saṃvatsaro vā agnir vaiśvānaraḥ // (4) Par.?
vīryaṃ saṃvatsaraḥ // (5) Par.?
ātmā haritaṃ hiraṇyam // (6) Par.?
vīryasyaivainaṃ madhyato dadhāti // (7) Par.?
bhūtyai // (8) Par.?
bhavaty eva // (9) Par.?
yad rajataṃ tat saha bhasmanāpohati // (10) Par.?
śamalagṛhīto vā eṣa yo 'laṃ brahmavarcasāya san na brahmavarcasī bhavati // (11) Par.?
śamalam evāsmād apahanti // (12) Par.?
brahmavarcasenainaṃ saṃsṛjati // (13) Par.?
yathā vai nābhim arā abhisaṃśritā evaṃ saṃvatsaraṃ māsāś cartavaś cābhisaṃśritāḥ // (14) Par.?
yaddhiraṇyaṃ madhye karoti // (15) Par.?
nābhim evainaṃ karoti // (16) Par.?
yathā nābhim arā abhisaṃśritā evam enaṃ sajātair abhisaṃśrayati // (17) Par.?
vāruṇaṃ yavamayaṃ caruṃ nirvaped agnaye vaiśvānarāya dvādaśakapālam āmayāvī // (18) Par.?
varuṇagṛhīto vā eṣa ya āmayāvī // (19) Par.?
yad vāruṇaḥ // (20) Par.?
varuṇād evainaṃ muñcati // (21) Par.?
yavamayo bhavati // (22) Par.?
etad vai varuṇasya bhāgadheyaṃ yad yavāḥ // (23) Par.?
svenaiva bhāgadheyena varuṇaṃ niravadayate // (24) Par.?
prādeśamātro bhavati // (25) Par.?
etāvān vai puruṣo yāvad asya prāṇā abhi // (26) Par.?
yāvān evāsyātmā taṃ varuṇān muñcati // (27) Par.?
saṃvatsaro vā agnir vaiśvānaraḥ // (28) Par.?
āyus saṃvatsaraḥ // (29) Par.?
saṃvatsara evainam āyuṣi pratiṣṭhāpayati // (30) Par.?
sarvam āyur eti // (31) Par.?
vāruṇaṃ yavamayaṃ caruṃ nirvaped agnaye vaiśvānarāya dvādaśakapālaṃ rājanyāyābhicarate vā bubhūṣate vā // (32) Par.?
varuṇagṛhīto vā eṣa yo 'nyasyādadāna upaharamāṇaś carati // (33) Par.?
yad vāruṇaḥ // (34) Par.?
varuṇād evainaṃ muñcati // (35) Par.?
yavamayo bhavati // (36) Par.?
prādeśamātro bhavati // (37) Par.?
saṃvatsaro vā agnir vaiśvānaraḥ // (38) Par.?
vīryaṃ saṃvatsaraḥ // (39) Par.?
saṃvatsara evainaṃ vīrye pratiṣṭhāpayati // (40) Par.?
bhūtyai // (41) Par.?
bhavaty eva // (42) Par.?
agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped agnim utsādayiṣyan // (43) Par.?
saṃvatsaro vā agnir vaiśvānaraḥ // (44) Par.?
saṃvatsaram eṣa utsādyamāno 'nūtsīdati // (45) Par.?
bhāginam evainaṃ kṛtvā saṃvatsaram anūtsādayati // (46) Par.?
agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yaḥ puruṣaṃ pratigṛhṇīyāt // (47) Par.?
āptāṃ vā eṣa ātmanā dakṣiṇāṃ pratigṛhṇāti yaḥ puruṣaṃ pratigṛhṇāti // (48) Par.?
āptāṃ dakṣiṇāṃ pratigṛhītāṃ hinasti // (49) Par.?
saṃvatsaro vā agnir vaiśvānaraḥ // (50) Par.?
saṃvatsaras svaditasya svadayitā // (51) Par.?
tam eva bhāgadheyenopadhāvati // (52) Par.?
so 'smai tat sarvaṃ svadayati // (53) Par.?
Duration=0.080348968505859 secs.