Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14865
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
svādvīṃ tvā svādunā tīvrāṃ tīvreṇa devīṃ devena śukrāṃ śukreṇāmṛtām amṛtena sṛjāmi / (1.1) Par.?
saṃ somena / (1.2) Par.?
somo 'si / (1.3) Par.?
aśvibhyāṃ pacyasva / (1.4) Par.?
sarasvatyai pacyasva / (1.5) Par.?
indrāya sutrāmṇe pacyasva / (1.6) Par.?
punātu te parisrutaṃ somaṃ sūryasya duhitā / (1.7) Par.?
vāreṇa śaśvatā tanā // (1.8) Par.?
vāyuḥ pūtaḥ pavitreṇa pratyaṅ somo atidrutaḥ / (2.1) Par.?
indrasya yujyas sakhā // (2.2) Par.?
kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya / (3.1) Par.?
ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ // (3.2) Par.?
upayāmagṛhīto 'si / (4.1) Par.?
acchidrāṃ tvācchidreṇāśvibhyāṃ juṣṭāṃ gṛhṇāmi / (4.2) Par.?
eṣa te yoniḥ / (4.3) Par.?
aśvibhyāṃ tvā / (4.4) Par.?
upayāmagṛhīto 'si / (4.5) Par.?
acchidrāṃ tvācchidreṇa sarasvatyai juṣṭāṃ gṛhṇāmi / (4.6) Par.?
eṣa te yoniḥ / (4.7) Par.?
sarasvatyai tvā / (4.8) Par.?
upayāmagṛhīto 'si / (4.9) Par.?
acchidrāṃ tvācchidreṇendrāya sutrāmṇe juṣṭāṃ gṛhṇāmi / (4.10) Par.?
eṣa te yoniḥ / (4.11) Par.?
indrāya tvā sutrāmṇe / (4.12) Par.?
svādvīṃ tvā svāduneti / (4.13) Par.?
brahmaṇaivaināṃ saṃsṛjati / (4.14) Par.?
tisro rātrīs saṃsṛṣṭā vasati / (4.15) Par.?
tisro hi rātrīs somaḥ krīto vasati / (4.16) Par.?
aśvibhyāṃ pacyasva sarasvatyai pacyasvendrāya sutrāmṇe pacyasveti / (4.17) Par.?
etābhyo hy eṣā devatābhyaḥ pacyate / (4.18) Par.?
vāyuḥ pūtaḥ pavitreṇeti / (4.19) Par.?
vyṛddhasyātipavitasyaitayā punīyāt / (4.20) Par.?
ekā puroruk / (4.21) Par.?
ekadhaivāsmin vīryaṃ dadhāti / (4.22) Par.?
aniruktā prājāpatyā / (4.23) Par.?
aniruktaḥ prajāpatiḥ / (4.24) Par.?
prajāpatim evāpnoti // (4.25) Par.?
Duration=0.068490028381348 secs.