Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14965
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
idhmapraiṣādi karoty ā prayājebhyaḥ // (1) Par.?
uttarāghāram āghārya paśuṃ pūrvaṃ samanakti lalāṭāṃsaśroṇiṣu saṃ ta iti pratimantram // (2) Par.?
pravṛtya hotāram āśrāvyāhāgnir ha daivīnāṃ viśāṃ puraetāyaṃ yajamāno manuṣyāṇāṃ sunvann iti sutye tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti // (3) Par.?
maitrāvaruṇāya daṇḍaṃ prayacchati mitrāvaruṇayos tvā praśāstroḥ praśiṣā prayacchāmīti // (4) Par.?
audumbaraṃ yajamānamukhamātram // (5) Par.?
dīkṣitadaṇḍaṃ some // (6) Par.?
krīte vā // (7) Par.?
ekādaśa prayājāḥ // (8) Par.?
anuyājāś ca // (9) Par.?
samaitrāvaruṇe preṣyety āha yajasthāne vacane // (10) Par.?
daśeṣṭvā prayājān āha śāsam āhareti // (11) Par.?
svarum ādāyāktvobhau juhvagre tābhyāṃ paśor lalāṭam upaspṛśati ghṛtenāktāv iti // (12) Par.?
svarum avaguhyāsiṃ prayacchann āhaiṣā te prajñātāśrir astv iti // (13) Par.?
sādayitvā srucau cātvālam uttareṇa śāmitrāyollikhati // (14) Par.?
Duration=0.024581909179688 secs.