Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, marriage, wedding, vaiśvadeva

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15151
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pacane vāvasathye carumabhighārya vaiśvadevam // (1) Par.?
yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ // (2) Par.?
atha gṛhadevatābhyo yathādiśaṃ baliharaṇaṃ brahmaṇe namo brahmapuruṣebhyo namo vāstoṣpataye nama iti gṛhamadhye // (3) Par.?
indrāya nama indrapuruṣebhyo namo yamāya namo yamapuruṣebhyo namo varuṇāya namo varuṇapuruṣebhyo namaḥ somāya namaḥ somapuruṣebhyo namo 'gnaye namo nirṛtaye namo vāyave nama īśānāya nama iti // (4) Par.?
sarvaṃ dakṣiṇe pitṛbhyo jñātivargapatnyantebhyaḥ // (5) Par.?
kṛtopavītī yāvanto 'nnārthinastāvadbhyo nirvapāmīti nirupyākāśe viśvebhyo devebhyo namo divācarebhyo namo bhūtebhyo namo naktaṃcarebhyo nama iti // (6) Par.?
ucchīrṣake śriyā iti // (7) Par.?
pādato bhadrakālyā iti // (8) Par.?
pratidvāraṃ pūrvāntam uttarāntaṃ vā bhuvaṃgayor marudbhya iti // (9) Par.?
culyāḥ pakṣayoragnaya iti // (10) Par.?
udadhānyām adbhya iti // (11) Par.?
peṣaṇyor ubhayor dṛṣada ity ulūkhalamusalayor vanaspatibhya iti // (12) Par.?
śūrpa oṣadhībhya iti // (13) Par.?
vāstupṛṣṭhe śunāṃ ca patitānāṃ ca śvapacāṃ pāparogiṇām // (14) Par.?
vayasāṃ ca krimīṇāṃ ca bhūmāvannaṃ vapāmyahamiti baliśeṣaṃ nirvapati // (15) Par.?
pūrvavat pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejastenetyagnim ud vayam ity ādityaṃ copatiṣṭheta // (16) Par.?
nityaṃ sāyaṃ prātaḥ patnī vā puṣṭikāmā baliṃ haret // (17) Par.?
vaiśvadevakāle prāptamatithiṃ śaktyā tarpayet // (18) Par.?
vaiśvānaro hyeṣa bhavati // (19) Par.?
Duration=0.038050889968872 secs.