Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1845
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yasya jīvasya yogavaśātsaṃvittirjātā sa kīdṛśa ityāha galitetyādi // (1) Par.?
galitānalpavikalpa iti galito dūrībhūto 'nalpo bahutaro vikalpo mithyājñānaṃ yasya īdṛk syāt // (2) Par.?
punaḥ kīdṛk sarvārthavivarjitaḥ sarve ca te arthāśca tair vivarjitāḥ samyagrahito bhavati kāryāṇāṃ smaraṇakaraṇayorabhāva ityarthaḥ // (3) Par.?
punaḥ kathaṃbhūtaḥ cidānandaś cidā prakāśena ānandaḥ sukhasampattir yasya sa tathoktaḥ // (4) Par.?
prakāśahetunā ānandatā bhavet jaḍahetunā tadviparyayaḥ // (5) Par.?
īdṛk saḥ sphurito'pi prakāśamāno'pi asphuritatanorjantuvargasya aprakāśaśarīrasya jīvasamūhasya kiṃ karoti pṛcchāṃ karoti // (6) Par.?
kimiti pṛcchājugupsayoḥ iti prasādaḥ // (7) Par.?
pṛcchati ca hasati ca roditi pramattavan mānavo'pi tallīna iti // (8) Par.?
Duration=0.018225908279419 secs.