Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kāmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 403
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prayojye narmavyāpāravistāre iti // (1) Par.?
pūrvasmin sūtre vāhyatantre yat kiṃcid avacchedenādhikārikatvaṃ nirūpitam asmin sūtre tu prayojakasya sākalyena narmapravṛttinimittasyābhāve jāyamāne sati prayojyavyāpāre 'pi atyantābhāvasya vidhānaṃ nirvyavasāyenaiva prāptaṃ bhavati kiṃcid viśeṣavidhānaṃ yatra nopalabhyata iti bhāvaḥ // (2) Par.?
tasmād anutarṣasvīkaraṇād anantaram eva narmakarmādhikāre ādhikārikatvam iti pañcasūtrāṇām eka eva tātparyārthaḥ // (3) Par.?
māghakirātaraghuvaṃśeṣu siddhāntitasya vākyasyaivāyam anuvādaḥ na tv apūrvavidhānaṃ svamanīṣayā upakalpya proktam iti śaṅkanīyam // (4) Par.?
kiṃca dvitīyāvasthām atikrāntasya diṣṭyātmajāyayā saha asaṃstutapremaprāduṣkaraṇe saṃyuktasya janasya saprakārakarasotpattyanubhave tādṛṅmanīṣāyā abhāvāt sīdhusaṃgrahaṇaṃ paramakāraṇatvena nābhimatam taditarāvasthāyāṃ tu andhasaḥ śamalasya anirvacanīyānandaprakāśane svīkaraṇatvena saṃgrahaṇam atyāvaśyakatvenābhimatam eva īdṛksaṃvidā yāthārthyajñānaṃ parikalpya tādṛkkarmādhikāre anutarṣasvīkaraṇam atyāvaśyakatamam iti narmavyāpārakartṝṇām āptavākyavat yathārthopadeśam anuśāsti // (5) Par.?
Duration=0.021265029907227 secs.