Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 532
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra yathānyeṣām api varṇāśramiṇām āśramaprativibhāgakarāṇi liṅgāni bhavanti // (1) Par.?
tatra gṛhasthasya tāvad vāsas trayaṃ vaiṇavī yaṣṭiḥ sodakaṃ ca kamaṇḍalu sottaroṣṭhavapanaṃ yajñopavītādi liṅgam // (2) Par.?
tathā brahmacāriṇo 'pi daṇḍakamaṇḍalumauñjīmekhalāyajñopavītakṛṣṇājinādi liṅgam // (3) Par.?
tathā vānaprasthasyāpi karīracīravalkalakūrcajaṭādhāraṇādi liṅgam // (4) Par.?
tathā bhikṣos tridaṇḍamuṇḍakamaṇḍalukāṣāyavāsojalapavitrasthalapavitrādi liṅgam // (5) Par.?
evam ihāpi yad etat pāśupatayogādhikaraṇaṃ liṅgam ity āśramaprativibhāgakaraṃ bhasmasnānaśayanānusnānanirmālyaikavāsādiniṣpannaṃ svaśarīralīnaṃ pāśupatam iti laukikādijñānajanakaṃ tat // (6) Par.?
līyanāl liṅganāc ca liṅgam // (7) Par.?
tad dhārayan liṅgadhārī bhavati // (8) Par.?
daṇḍadhārivad ity arthaḥ // (9) Par.?
āha athaite snānaśayanānusnānādayo 'rthāḥ kva kartavyāḥ // (10) Par.?
kuto vā nirmālyasyārjanaṃ kartavyam // (11) Par.?
kutrasthena vā tad dhāryam // (12) Par.?
kṛtaliṅgena vā kva vastavyam // (13) Par.?
tad ucyate āyatane // (14) Par.?
yasmād āha // (15) Par.?
Duration=0.053719043731689 secs.