Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 614
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kāmarūpī ity atrāpi ca nas trikaṃ cintyate // (1) Par.?
kāmī kāmaḥ kāmyam iti // (2) Par.?
tatra kāmī siddhaḥ // (3) Par.?
kāmo 'syecchā // (4) Par.?
kāmyāni rūpāṇi // (5) Par.?
katham // (6) Par.?
kamu icchāyāṃ bhavati // (7) Par.?
rūpāṇi yāvanti yādṛśāni cecchati tāvanti tādṛśāni ca karoti // (8) Par.?
ātmāyattāni cāsya rūpakaraṇāni pṛthivyādīni // (9) Par.?
vibhutvāc ca karaṇānāṃ yatra yatra rūpāṇy abhinirvartayati tatra tatra cāsya buddhyādīnāṃ karaṇānāṃ vṛttilābho bhavati // (10) Par.?
cakṣurādivad dṛṣṭāntāt // (11) Par.?
nādhiṣṭhātā iti cet // (12) Par.?
tac ca na // (13) Par.?
kasmāt // (14) Par.?
yasmād āha rūpīti // (15) Par.?
atra rūpāṇy adhitiṣṭhatīti rūpī // (16) Par.?
daṇḍivat // (17) Par.?
rūpivacanāc ca sarveṣām eva rūpāṇāṃ yugapad evādhiṣṭhātā bhavati // (18) Par.?
vibhutvād abhinno maheśvarāt // (19.2) Par.?
idaṃ ca rudrasāyujyanirdeśād gamyate // (20) Par.?
tvam iti bhāvanirdeśād gamyate vittam asya śaktiḥ sāmarthyam // (21) Par.?
aiśvaryam īdṛśam ity arthaḥ // (22) Par.?
āha parimiteṣu kṛtyeṣu aśaktidarśanāt saṃdehaḥ // (23) Par.?
atha kim ayaṃ siddhas teṣāṃ svakṛtānāṃ rūpāṇāṃ saṃhāre śaktaḥ uta viśvāmitravad aśaktaḥ iti // (24) Par.?
ucyate // (25) Par.?
yasmād āha // (26) Par.?
Duration=0.079015016555786 secs.