Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7150
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasyeti pratyuditakhyāteḥ pratyāmnāyaḥ // (1.1) Par.?
saptadhetyaśuddhyāvaraṇamalāpagamāc cittasya pratyayāntarānutpāde sati saptaprakāraiva prajñā vivekino bhavati // (2.1) Par.?
tad yathā // (3.1) Par.?
parijñātaṃ heyaṃ nāsya punaḥ parijñeyam asti // (4.1) Par.?
kṣīṇā heyahetavo na punar eteṣāṃ kṣetavyam asti // (5.1) Par.?
sākṣātkṛtam nirodhasamādhinā hānam // (6.1) Par.?
bhāvito vivekakhyātirūpo hānopāya iti // (7.1) Par.?
eṣā catuṣṭayī kāryā vimuktiḥ prajñāyāḥ // (8.1) Par.?
cittavimuktis tu trayī // (9.1) Par.?
caritādhikārā buddhiḥ // (10.1) Par.?
guṇā giriśikharakūṭacyutā iva grāvāṇo niravasthānāḥ svakāraṇe pralayābhimukhāḥ saha tenāstaṃ gacchanti // (11.1) Par.?
na caiṣāṃ pravilīnānāṃ punar astyutpādaḥ prayojanābhāvād iti // (12.1) Par.?
etasyām avasthāyāṃ guṇasaṃbandhātītaḥ svarūpamātrajyotir amalaḥ kevalī puruṣa iti // (13.1) Par.?
etāṃ saptavidhāṃ prāntabhūmiprajñām anupaśyan puruṣaḥ kuśala ity ākhyāyate // (14.1) Par.?
pratiprasave 'pi cittasya muktaḥ kuśala ity eva bhavati guṇātītatvād iti // (15.1) Par.?
siddhā bhavati vivekakhyātir hānopāya iti // (16.1) Par.?
na ca siddhir antareṇa sādhanam ityetad ārabhyate // (17.1) Par.?
Duration=0.044433116912842 secs.