Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 755
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
veti pādavaikalyamadhikurute // (1) Par.?
maṇṭane ca prayukte vaktāro vadantyupahatam asya pādendriyam // (2) Par.?
kṛtsnasyāśubhasya ca vṛttir asmiñcharīre upalabhyate // (3) Par.?
uktaṃ hi / (4.1) Par.?
dāridryaṃ vyādhibhūyiṣṭhatā mūrkhatvaṃ cārūpatā bhraṃśatāpi / (4.2) Par.?
dehotpattirvarṇahīne kule vā pratyādeśaḥ karmaṇāṃ duṣkṛtānām // (4.3) Par.?
draṣṭāro hi upahatapāda iti prapadyante paribhavanti ca // (5) Par.?
anenānṛtābhiyogena yat teṣāṃ sukṛtaṃ tadasyāgacchati // (6) Par.?
asyāpi ca yat pāpaṃ tān gacchati // (7) Par.?
evaṃ maṇṭanam iti kriyā // (8) Par.?
ita ityabhiyajane ājñāyāṃ niyoge ca // (9) Par.?
vāśabdaḥ krāthanaspandanamaṇṭanādivibhāge draṣṭavyaḥ // (10) Par.?
āha strīṣvadhikārikarmasādhanaṃ kimasti neti // (11) Par.?
ucyate asti // (12) Par.?
yasmādāha // (13) Par.?
Duration=0.021772861480713 secs.