Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Shivaism, Śiva, worship

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8190
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
pañcavaktrārcanaṃ vakṣye pṛthag yad bhuktimuktidam / (1.2) Par.?
oṃ bhūrviṣṇave ādibhūtāya sarvādhārāya mūrtaye svāhā // (1.3) Par.?
sadyojātasya cāhvānamanena prathamaṃ caret / (2.1) Par.?
oṃ hāṃ sadyojātāyaiva kalā hyaṣṭau prakīrtitāḥ // (2.2) Par.?
siddhirṛddhirdhṛtirlakṣmīrmedhā kāntiḥ svadhā sthitiḥ / (3.1) Par.?
oṃ hīṃ vāmadevāyaiva kalāstasya trayodaśa // (3.2) Par.?
rajā rakṣā ratiḥ pālyā kāntis tṛṣṇā matiḥ kriyā / (4.1) Par.?
kāmā buddhiśca rātriśca trāsanī mohinī tathā // (4.2) Par.?
manonmanī aghorā ca tathā mohā kṣudhā kalāḥ / (5.1) Par.?
nidrā mṛtyuśca māyā ca aṣṭasaṃkhyā bhayaṅkara // (5.2) Par.?
oṃ haiṃ tatpuruṣāyaiva nivṛttiśca pratiṣṭhā ca vidyā śāntirna kevalā // (6.1) Par.?
oṃ hauṃ īśānāya namo niścalā ca nirañjanā / (7.1) Par.?
śaśinī cāṅganā caiva marīcirjvālinī tathā // (7.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍaṃ pañcavaktrapūjanaṃ nāmaikaviṃśo 'dhyāyaḥ // (8.1) Par.?
Duration=0.027735948562622 secs.