Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 947
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra sadā nityaṃ satatam avyucchinnamiti rudramiti kāraṇāpadeśe // (1) Par.?
rudrasya rudratvaṃ pūrvoktam // (2) Par.?
rudramiti dvitīyā karmaṇi // (3) Par.?
anu pṛṣṭhakarmakriyāyām // (4) Par.?
pūrvokto dhyeyo'rthaḥ satatam anusmartavyaḥ / (5.1) Par.?
smṛtiḥ cintāyām // (5.2) Par.?
ūṣmavadavasthitasya karmaṇaścyutihetoḥ kṣapaṇārthaṃ satatam anusmartavyaḥ // (6) Par.?
smṛtistu devanityatetyarthaḥ // (7) Par.?
tataḥ kṣīṇe karmaṇi taddoṣahetujālamūlaviśiṣṭasya pratyāsaikanimittābhāvāt sāyujyaprāptau na punaḥ saṃsāraḥ // (8) Par.?
atra śloko nirvacanaḥ // (9) Par.?
āha ajñānakaluṣapāpavāsanādiprasaṅgaprasaraṇasambhavāt saṃdehaḥ // (10) Par.?
sūkṣmavadavasthite karmaṇi kṣīṇe 'tyantaviśuddhaḥ sāyujyamāsādayati āhosvid aviśuddha iti // (11) Par.?
ucyate viśuddhaḥ // (12) Par.?
yasmādāha // (13) Par.?
Duration=0.025517225265503 secs.