Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 953
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra sam iti doṣādiviśliṣṭaṃ svayameva svaguṇatvena parigṛhyate agnyuṣṇatvavadity ānubandhitvāc cetyarthaḥ // (1) Par.?
āha kiṃ tad iti // (2) Par.?
ucyate cittam // (3) Par.?
atra citī saṃjñāne cetayati cinoti vā aneneti cittam // (4) Par.?
cetayati sukhaṃ duḥkhaṃ padārthān cinoti dharmādharmau arjayatītyataḥ cetayati cinoti vā aneneti cittam // (5) Par.?
cittaṃ mano 'ntaḥkaraṇamityarthaḥ // (6) Par.?
atra tv etebhyo doṣahetutvādibhyo yugapac chettavyaṃ vidyamānebhyastu kramaśaḥ kṣapaṇamiti // (7) Par.?
āha chittvā tac cittaṃ kiṃ kartavyam // (8) Par.?
ucyate rudrastham // (9) Par.?
yasmādāha // (10) Par.?
Duration=0.020972967147827 secs.