Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1005
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uttarasyāṃ diśi yaḥ sthūlo raktaḥ saindhavakhoṭako niṣpadyate // (1) Par.?
tasya madhyāt kīye chidraṃ ca vidhāya sveditaṃ rasaṃ tatra kṣiptvopari caṇakakṣāro deyastata upari svalpo nimbukarasaḥ kṣepyaḥ // (2) Par.?
tatastasya chidrasyācchādanāyopari tādṛśa eva raktasaindhavakhoṭako deyaḥ // (3) Par.?
atra ceyaṃ buddhiḥ // (4) Par.?
yāvanmātraṃ chidramadhaḥkhoṭake bhavati tāvatī bhūmir dvitīyakhoṭakasya madhye muktvoparitaḥ kiṃcid utkīryate // (5) Par.?
tasmiṃścopari datte tatsaindhavasampuṭaṃ bhavati // (6) Par.?
tato bhūmau gajapramāṇāṃ gartāṃ kṛtvā tatra saindhavasampuṭaṃ muktvopary aṣṭāṅgulimānāṃ dhūliṃ dattvā chagaṇacūrṇena gartaṃ pūrayitvāgnir jvālanīyaḥ // (7.1) Par.?
tataḥ prabhāte niṣkāsya kāñjikena prakṣālya punaḥ saindhavapuṭe kṣiptvopari navasāracūrṇaṃ nimbukarasaṃ ca muktvopari sampuṭaṃ ca dattvā punar gartāyāṃ muktvāhorātraṃ kārīṣāgnir jvālanīyaḥ // (8) Par.?
evaṃ saptavāraṃ saptadinaiḥ saptadinaiḥ saṃskāryaḥ // (9) Par.?
tṛtīyadine sājīkṣāraḥ // (10) Par.?
caturthe dine jhījarīṭakṣāraḥ // (11) Par.?
pañcamadine hiṅgupuṣā ṣaṣṭhadine saptamadine cairaṇḍaphalacūrṇam // (12) Par.?
sarveṣāmupari nimbukarasaḥ kṣepya eva // (13) Par.?
evaṃ kṛte'sau niyāmako raso'tīvāgniṃ sahate // (14) Par.?
tathā kiṃcid udannabubhukṣo jihvāṃ calayati // (15) Par.?
iti sveditarasasya niyāmakasaṃskāro'ṣṭamaḥ // (16) Par.?
Duration=0.2064380645752 secs.