Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2269
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatastasya cūrṇasya madhye gandhakasya gadyāṇakaḥ // (1) Par.?
sarjikāyāśca gadyāṇakaḥ kṣepyaḥ // (2) Par.?
tato gālitanāgagadyāṇakaḥ 1 sūtagadyāṇakaḥ 2 gandhakagadyāṇakaḥ 1 evaṃ gadyāṇakacatuṣṭayaṃ melayitvā gāḍhaṃ sampiṣya cūrṇaṃ kṛtvā jalenāloḍayitvā punaḥ śoṣayitvā tataḥ śarāvasampuṭe kṣiptvā sampuṭasaṃdhau ca vastramṛttikāṃ dattvā tato hastapramāṇāyāṃ gartāyāṃ madhye chāṇakāni kṣiptvopari śarāvasampuṭaṃ dattvā muktvā punaḥ pārśveṣūpari chāṇakaiḥ khaṇḍībhūtvāgnir jvālanīyaḥ // (3) Par.?
yadi ca jvalitvā na svayaṃ sthito bhavati tadā sampuṭamadhyād auṣadhaṃ gṛhītvā sūkṣmacūrṇaṃ kṛtvā vedhasaṃskṛtasya gālitasya rasasya madhye sarṣapamātraṃ gadyāṇacatuṣṭayaṃ sūkṣmacūrṇaṃ kṣipet // (4) Par.?
atra ca sūtamadhye kṣepyauṣadhasya pramāṇaṃ bhaṇitam // (5) Par.?
na punarviddharasasya // (6) Par.?
tathā gurubhirapyasya pramāṇaṃ noktam // (7) Par.?
tato'numāneneti jñāyate // (8) Par.?
paścātsarvatra catuḥṣaṣṭipalāni rasasya proktāni // (9) Par.?
tatastāvatā rasena yāvadauṣadhaṃ vedhasaṃskāre kriyamāṇe niṣpannaṃ tāvat evauṣadhasya rasasya madhye gadyāṇakacatuṣṭayaṃ pūrṇaṃ sarṣapamātraṃ kṣeptavyam // (10) Par.?
divā śrīgurvājñayā yāvatpramāṇaṃ jānāti // (11) Par.?
evaṃ sarṣapamātre cūrṇe kṣipte viddhasūtasyodghāṭanaṃ bhavati // (12) Par.?
udghāṭanaṃ nāma sarvadhātuvedhe sarvarogāpahāre ca // (13) Par.?
ityaṣṭādaśaḥ saṃskāraḥ // (14) Par.?
Duration=0.054208040237427 secs.