Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3168
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rūpyasya bhāgā dvādaśa tāmrasya bhāgāḥ ṣoḍaśa evamaṣṭaviṃśatibhāgān vajramūṣāyāṃ kṣiptvā gālayitvā ca candrārkanāmā ṣoṭaḥ kāryaḥ // (1) Par.?
tatastasya ṣoṭasya patrāṇyekāṃgulapramāṇāni kārayitvā sarāvasaṃpuṭe muktvā sandhau vastramṛdaṃ dattvā bhūmau chāṇakaiḥ kukkuṭapuṭaṃ dīyate // (2) Par.?
dvitīyaprakāreṇa pañcadaśavarṇikaṃ hema bhavati // (3) Par.?
tathā pittalapatrāṇi pūrvoktayuktyā jīrṇahemarājisūtena liptvā tathaiva kukkuṭapuṭe datte pañcadaśavarṇikaṃ hema bhavati // (4) Par.?
evaṃ tribhiḥ prakārair gandhakatailena hemaniṣpattiḥ // (5) Par.?
iti gandhakatailakarmāṇi // (6) Par.?
Duration=0.013002872467041 secs.