Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3171
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śodhitapāradasya catvāro vallāḥ gandhakavāriṇā ghaṭīdvayaṃ yadi kṣipyante tadā bhasmībhavanti // (1) Par.?
tataḥ śuddharūpyasya patrāṇi tena bhasmanā liptvā vajramūṣāyāṃ tāni patrāṇi vaṅkalidhamanyā gāḍhaṃ dhmātvā gālayet // (2) Par.?
tataḥ kṛṣṇaṃ rūpyaṃ bhavati // (3) Par.?
tato'sya kṛṣṇarūpyasya gadyāṇāḥ 8 sarvottamanavakahemagadyāṇāḥ 12 ubhayaṃ viṃśatigadyāṇakā gālyante pañcadaśavarṇikaṃ hema bhavati // (4) Par.?
tathā śuddharasaṃ karpare kṣiptvādho mṛdvagniṃ jvālayet // (5) Par.?
upari gandhakavāri bindunā bindunā kṣipet // (6) Par.?
evamekaviṃśatidināni nirantaraṃ gandhakavāriṇā siktaḥ susūto niṣpadyate baddhaḥ ṣoṭaśca bhavati // (7) Par.?
tataḥ pātālagaruḍasya patrāṇi vartayitvā tataḥ piṇḍīṃ kṛtvā piṇḍimadhye ṣoṭaṃ ca kṣiptvā bhūmau kukkuṭasaṃjñaṃ puṭaṃ deyam // (8) Par.?
paraṃ nirdhūmairjvaladbhiraṃgārais tathā ca kṛte sa ṣoṭaḥ pīto bhavati tataḥ śuddharūpyasya catuḥṣaṣṭigadyāṇān gālayitvā ṣoṭagadyāṇako madhye kṣipyate sarvottamaṃ hema bhavati yata eṣā gandhakadrutipīṭhī catuḥṣaṣṭipravedhikā vartate // (9) Par.?
iti gandhakadrutipīṭhīkarmāṇi // (10) Par.?
atha tālakaśodhanam // (11) Par.?
Duration=0.021395921707153 secs.