Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): fire sacrifice, offering ājya, homa, āhuti, sacrificial fire

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13479
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atholūkhalamusale prakṣālya śūrpaṃ ca paścād agneḥ prāgagrān darbhān āstīryopasādayati // (1) Par.?
atha havir nirvapati vrīhīn vā yavān vā kaṃsena vā carusthālyā vā // (2) Par.?
amuṣmai tvā juṣṭaṃ nirvapāmīti devatānāmādeśaṃ sakṛd dvis tūṣṇīm // (3) Par.?
atha paścāt prāṅmukho 'vahantum upakramate dakṣiṇottarābhyāṃ pāṇibhyām // (4) Par.?
triḥphalīkṛtāṃs taṇḍulān trir devebhyaḥ prakṣālayed ity āhur dvir manuṣyebhyaḥ sakṛt pitṛbhya iti // (5) Par.?
pavitrāntarhitāṃs taṇḍulān āvapet // (6) Par.?
pavitra
comp.
∞ antardhā
PPP, ac.p.m.
taṇḍula
ac.p.m.
āvap.
3. sg., Pre. opt.
root
kuśalaśṛtam iva sthālīpākaṃ śrapayet pradakṣiṇam udāyuvan // (7) Par.?
śṛtam abhighāryodag udvāsya pratyabhighārayet // (8) Par.?
agnim upasamādhāya kuśaiḥ samantaṃ paristṛṇuyāt purastāddakṣiṇata uttarataḥ paścād iti // (9) Par.?
sarvatas trivṛtaṃ pañcavṛtaṃ vā // (10) Par.?
bahulam ayugmasaṃhatam // (11) Par.?
prāgagrair agrair mūlāni chādayan // (12) Par.?
paścād vāstīrya dakṣiṇataḥ prāñcaṃ prakarṣati tathottareṇa // (13) Par.?
dakṣiṇottarāṇy agrāṇi kuryāt // (14) Par.?
eṣa paristaraṇanyāyaḥ sarveṣv āhutimatsu // (15) Par.?
paridhīn apy eke kurvanti śāmīlān pārṇān vā // (16) Par.?
uttarato 'pāṃ pūrṇaḥ sruvaḥ praṇītā // (17) Par.?
bhave na vā syād ity eke // (18) Par.?
barhiṣi sthālīpākam āsādyedhmam abhyādhāyājyaṃ saṃskurute // (19) Par.?
sarpis tailaṃ dadhi payo yavāgūm vā // (20) Par.?
tata eva barhiṣaḥ prādeśamātre pavitre kurute // (21) Par.?
oṣadhim antardhāya chinatti na nakhena pavitre stho vaiṣṇavyāviti // (22) Par.?
athaine adbhir anumārṣṭi viṣṇor manasā pūte stha iti // (23) Par.?
saṃpūyotpunāty udagagrābhyāṃ pavitrābhyām // (24) Par.?
aṅguṣṭhābhyāṃ copakaniṣṭhikābhyāṃ cāṅgulibhyām abhisaṃgṛhya prākśas trir utpunāti devas tvā savitotpunātv acchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti sakṛd yajuṣā dvis tūṣṇīm // (25) Par.?
athaine adbhir abhyukṣyāgnāv apyarjayet // (26) Par.?
athaitad ājyam adhiśṛtyodag udvāsayet // (27) Par.?
evam ājyasya saṃskaraṇakalpo bhavatīti // (28) Par.?
Duration=0.1163649559021 secs.