Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1071
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrutvā vas tu samagraṃ tad dharmātmā dharmasaṃhitam / (1.1) Par.?
vyaktam anveṣate bhūyo yad vṛttaṃ tasya dhīmataḥ // (1.2) Par.?
upaspṛśyodakaṃ saṃyan muniḥ sthitvā kṛtāñjaliḥ / (2.1) Par.?
prācīnāgreṣu darbheṣu dharmeṇānveṣate gatim // (2.2) Par.?
janma rāmasya sumahad vīryaṃ sarvānukūlatām / (3.1) Par.?
lokasya priyatāṃ kṣāntiṃ saumyatāṃ satyaśīlatām // (3.2) Par.?
nānācitrāḥ kathāś cānyā viśvāmitrasahāyane / (4.1) Par.?
jānakyāś ca vivāhaṃ ca dhanuṣaś ca vibhedanam // (4.2) Par.?
rāmarāmavivādaṃ ca guṇān dāśarathes tathā / (5.1) Par.?
tathābhiṣekaṃ rāmasya kaikeyyā duṣṭabhāvatām // (5.2) Par.?
vyāghātaṃ cābhiṣekasya rāmasya ca vivāsanam / (6.1) Par.?
rājñaḥ śokaṃ vilāpaṃ ca paralokasya cāśrayam // (6.2) Par.?
prakṛtīnāṃ viṣādaṃ ca prakṛtīnāṃ visarjanam / (7.1) Par.?
niṣādādhipasaṃvādaṃ sūtopāvartanaṃ tathā // (7.2) Par.?
gaṅgāyāś cābhisaṃtāraṃ bharadvājasya darśanam / (8.1) Par.?
bharadvājābhyanujñānāc citrakūṭasya darśanam // (8.2) Par.?
vāstukarmaniveśaṃ ca bharatāgamanaṃ tathā / (9.1) Par.?
prasādanaṃ ca rāmasya pituś ca salilakriyām // (9.2) Par.?
pādukāgryābhiṣekaṃ ca nandigrāmanivāsanam / (10.1) Par.?
daṇḍakāraṇyagamanaṃ sutīkṣṇena samāgamam // (10.2) Par.?
anasūyāsamasyāṃ ca aṅgarāgasya cārpaṇam / (11.1) Par.?
śūrpaṇakhyāś ca saṃvādaṃ virūpakaraṇaṃ tathā // (11.2) Par.?
vadhaṃ kharatriśirasor utthānaṃ rāvaṇasya ca / (12.1) Par.?
mārīcasya vadhaṃ caiva vaidehyā haraṇaṃ tathā // (12.2) Par.?
rāghavasya vilāpaṃ ca gṛdhrarājanibarhaṇam / (13.1) Par.?
kabandhadarśanaṃ caiva pampāyāś cāpi darśanam // (13.2) Par.?
śabaryā darśanaṃ caiva hanūmaddarśanaṃ tathā / (14.1) Par.?
vilāpaṃ caiva pampāyāṃ rāghavasya mahātmanaḥ // (14.2) Par.?
ṛṣyamūkasya gamanaṃ sugrīveṇa samāgamam / (15.1) Par.?
pratyayotpādanaṃ sakhyaṃ vālisugrīvavigraham // (15.2) Par.?
vālipramathanaṃ caiva sugrīvapratipādanam / (16.1) Par.?
tārāvilāpasamayaṃ varṣarātrinivāsanam // (16.2) Par.?
kopaṃ rāghavasiṃhasya balānām upasaṃgraham / (17.1) Par.?
diśaḥ prasthāpanaṃ caiva pṛthivyāś ca nivedanam // (17.2) Par.?
aṅgulīyakadānaṃ ca ṛkṣasya biladarśanam / (18.1) Par.?
prāyopaveśanaṃ caiva sampāteś cāpi darśanam // (18.2) Par.?
parvatārohaṇaṃ caiva sāgarasya ca laṅghanam / (19.1) Par.?
rātrau laṅkāpraveśaṃ ca ekasyāpi vicintanam // (19.2) Par.?
āpānabhūmigamanam avarodhasya darśanam / (20.1) Par.?
aśokavanikāyānaṃ sītāyāś cāpi darśanam // (20.2) Par.?
abhijñānapradānaṃ ca sītāyāś cāpi bhāṣaṇam / (21.1) Par.?
rākṣasītarjanaṃ caiva trijaṭāsvapnadarśanam // (21.2) Par.?
maṇipradānaṃ sītāyā vṛkṣabhaṅgaṃ tathaiva ca / (22.1) Par.?
rākṣasīvidravaṃ caiva kiṃkarāṇāṃ nibarhaṇam // (22.2) Par.?
grahaṇaṃ vāyusūnoś ca laṅkādāhābhigarjanam / (23.1) Par.?
pratiplavanam evātha madhūnāṃ haraṇaṃ tathā // (23.2) Par.?
rāghavāśvāsanaṃ caiva maṇiniryātanaṃ tathā / (24.1) Par.?
saṃgamaṃ ca samudrasya nalasetoś ca bandhanam // (24.2) Par.?
pratāraṃ ca samudrasya rātrau laṅkāvarodhanam / (25.1) Par.?
vibhīṣaṇena saṃsargaṃ vadhopāyanivedanam // (25.2) Par.?
kumbhakarṇasya nidhanaṃ meghanādanibarhaṇam / (26.1) Par.?
rāvaṇasya vināśaṃ ca sītāvāptim areḥ pure // (26.2) Par.?
vibhīṣaṇābhiṣekaṃ ca puṣpakasya ca darśanam / (27.1) Par.?
ayodhyāyāś ca gamanaṃ bharatena samāgamam // (27.2) Par.?
rāmābhiṣekābhyudayaṃ sarvasainyavisarjanam / (28.1) Par.?
svarāṣṭrarañjanaṃ caiva vaidehyāś ca visarjanam // (28.2) Par.?
anāgataṃ ca yat kiṃcid rāmasya vasudhātale / (29.1) Par.?
tac cakārottare kāvye vālmīkir bhagavān ṛṣiḥ // (29.2) Par.?
Duration=0.13929295539856 secs.