Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1075
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aṣṭau babhūvur vīrasya tasyāmātyā yaśasvinaḥ / (1.1) Par.?
śucayaś cānuraktāś ca rājakṛtyeṣu nityaśaḥ // (1.2) Par.?
dhṛṣṭir jayanto vijayaḥ siddhārtho 'rthasādhakaḥ / (2.1) Par.?
aśoko mantrapālaś ca sumantraś cāṣṭamo 'bhavat // (2.2) Par.?
ṛtvijau dvāv abhimatau tasyāstām ṛṣisattamau / (3.1) Par.?
vasiṣṭho vāmadevaś ca mantriṇaś ca tathāpare // (3.2) Par.?
śrīmantaś ca mahātmānaḥ śāstrajñā dṛḍhavikramāḥ / (4.1) Par.?
kīrtimantaḥ praṇihitā yathā vacanakāriṇaḥ // (4.2) Par.?
tejaḥkṣamāyaśaḥprāptāḥ smitapūrvābhibhāṣiṇaḥ / (5.1) Par.?
krodhāt kāmārthahetor vā na brūyur anṛtaṃ vacaḥ // (5.2) Par.?
teṣām aviditaṃ kiṃcit sveṣu nāsti pareṣu vā / (6.1) Par.?
kriyamāṇaṃ kṛtaṃ vāpi cāreṇāpi cikīrṣitam // (6.2) Par.?
kuśalā vyavahāreṣu sauhṛdeṣu parīkṣitāḥ / (7.1) Par.?
prāptakālaṃ yathā daṇḍaṃ dhārayeyuḥ suteṣv api // (7.2) Par.?
kośasaṃgrahaṇe yuktā balasya ca parigrahe / (8.1) Par.?
ahitaṃ cāpi puruṣaṃ na vihiṃsyur adūṣakam // (8.2) Par.?
vīrāṃś ca niyatotsāhā rājaśāstram anuṣṭhitāḥ / (9.1) Par.?
śucīnāṃ rakṣitāraś ca nityaṃ viṣayavāsinām // (9.2) Par.?
brahmakṣatram ahiṃsantas te kośaṃ samapūrayan / (10.1) Par.?
sutīkṣṇadaṇḍāḥ samprekṣya puruṣasya balābalam // (10.2) Par.?
śucīnām ekabuddhīnāṃ sarveṣāṃ samprajānatām / (11.1) Par.?
nāsīt pure vā rāṣṭre vā mṛṣāvādī naraḥ kvacit // (11.2) Par.?
kaścin na duṣṭas tatrāsīt paradāraratir naraḥ / (12.1) Par.?
praśāntaṃ sarvam evāsīd rāṣṭraṃ puravaraṃ ca tat // (12.2) Par.?
suvāsasaḥ suveśāś ca te ca sarve suśīlinaḥ / (13.1) Par.?
hitārthaṃ ca narendrasya jāgrato nayacakṣuṣā // (13.2) Par.?
gurau guṇagṛhītāś ca prakhyātāś ca parākramaiḥ / (14.1) Par.?
videśeṣv api vijñātāḥ sarvato buddhiniścayāt // (14.2) Par.?
īdṛśais tair amātyais tu rājā daśaratho 'naghaḥ / (15.1) Par.?
upapanno guṇopetair anvaśāsad vasuṃdharām // (15.2) Par.?
avekṣamāṇaś cāreṇa prajā dharmeṇa rañjayan / (16.1) Par.?
nādhyagacchad viśiṣṭaṃ vā tulyaṃ vā śatrum ātmanaḥ // (16.2) Par.?
tair mantribhir mantrahitair niviṣṭair vṛto 'nuraktaiḥ kuśalaiḥ samarthaiḥ / (17.1) Par.?
sa pārthivo dīptim avāpa yuktas tejomayair gobhir ivodito 'rkaḥ // (17.2) Par.?
Duration=0.10641694068909 secs.