UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1101
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kṛtodvāhe gate tasmin brahmadatte ca rāghava / (1.1)
Par.?
aputraḥ putralābhāya pautrīm iṣṭim akalpayat // (1.2)
Par.?
iṣṭyāṃ tu vartamānāyāṃ kuśanābhaṃ mahīpatim / (2.1)
Par.?
uvāca paramaprītaḥ kuśo brahmasutas tadā // (2.2)
Par.?
putras te sadṛśaḥ putra bhaviṣyati sudhārmikaḥ / (3.1)
Par.?
gādhiṃ prāpsyasi tena tvaṃ kīrtiṃ loke ca śāśvatīm // (3.2)
Par.?
evam uktvā kuśo rāma kuśanābhaṃ mahīpatim / (4.1)
Par.?
jagāmākāśam āviśya brahmalokaṃ sanātanam // (4.2)
Par.?
kasyacit tv atha kālasya kuśanābhasya dhīmataḥ / (5.1)
Par.?
jajñe paramadharmiṣṭho gādhir ity eva nāmataḥ // (5.2)
Par.?
sa pitā mama kākutstha gādhiḥ paramadhārmikaḥ / (6.1)
Par.?
kuśavaṃśaprasūto 'smi kauśiko raghunandana // (6.2)
Par.?
pūrvajā bhaginī cāpi mama rāghava suvratā / (7.1)
Par.?
nāmnā satyavatī nāma ṛcīke pratipāditā // (7.2)
Par.?
saśarīrā gatā svargaṃ bhartāram anuvartinī / (8.1)
Par.?
kauśikī paramodārā sā pravṛttā mahānadī // (8.2)
Par.?
divyā puṇyodakā ramyā himavantam upāśritā / (9.1)
Par.?
lokasya hitakāmārthaṃ pravṛttā bhaginī mama // (9.2)
Par.?
tato 'haṃ himavatpārśve vasāmi niyataḥ sukham / (10.1)
Par.?
bhaginyāḥ snehasaṃyuktaḥ kauśikyā raghunandana // (10.2)
Par.?
sā tu satyavatī puṇyā satye dharme pratiṣṭhitā / (11.1)
Par.?
pativratā mahābhāgā kauśikī saritāṃ varā // (11.2)
Par.?
ahaṃ hi niyamād rāma hitvā tāṃ samupāgataḥ / (12.1)
Par.?
siddhāśramam anuprāpya siddho 'smi tava tejasā // (12.2) Par.?
eṣā rāma mamotpattiḥ svasya vaṃśasya kīrtitā / (13.1)
Par.?
deśasya ca mahābāho yan māṃ tvaṃ paripṛcchasi // (13.2)
Par.?
gato 'rdharātraḥ kākutstha kathāḥ kathayato mama / (14.1)
Par.?
nidrām abhyehi bhadraṃ te mā bhūd vighno 'dhvanīha naḥ // (14.2)
Par.?
niṣpandās taravaḥ sarve nilīnā mṛgapakṣiṇaḥ / (15.1)
Par.?
naiśena tamasā vyāptā diśaś ca raghunandana // (15.2)
Par.?
śanair viyujyate saṃdhyā nabho netrair ivāvṛtam / (16.1)
Par.?
nakṣatratārāgahanaṃ jyotirbhir avabhāsate // (16.2)
Par.?
uttiṣṭhati ca śītāṃśuḥ śaśī lokatamonudaḥ / (17.1)
Par.?
hlādayan prāṇināṃ loke manāṃsi prabhayā vibho // (17.2)
Par.?
naiśāni sarvabhūtāni pracaranti tatas tataḥ / (18.1)
Par.?
yakṣarākṣasasaṃghāś ca raudrāś ca piśitāśanāḥ // (18.2)
Par.?
evam uktvā mahātejā virarāma mahāmuniḥ / (19.1)
Par.?
sādhu sādhv iti taṃ sarve munayo hy abhyapūjayan // (19.2)
Par.?
rāmo 'pi saha saumitriḥ kiṃcid āgatavismayaḥ / (20.1)
Par.?
praśasya muniśārdūlaṃ nidrāṃ samupasevate // (20.2)
Par.?
Duration=0.14438986778259 secs.