Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1176
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa rāmo ratham āsthāya samprahṛṣṭasuhṛjjanaḥ / (1.1) Par.?
apaśyan nagaraṃ śrīmān nānājanasamākulam // (1.2) Par.?
sa gṛhair abhrasaṃkāśaiḥ pāṇḍurair upaśobhitam / (2.1) Par.?
rājamārgaṃ yayau rāmo madhyenāgarudhūpitam // (2.2) Par.?
śobhamānam asaṃbādhaṃ taṃ rājapatham uttamam / (3.1) Par.?
saṃvṛtaṃ vividhaiḥ paṇyair bhakṣyair uccāvacair api // (3.2) Par.?
āśīrvādān bahūñ śṛṇvan suhṛdbhiḥ samudīritān / (4.1) Par.?
yathārhaṃ cāpi sampūjya sarvān eva narān yayau // (4.2) Par.?
pitāmahair ācaritaṃ tathaiva prapitāmahaiḥ / (5.1) Par.?
adyopādāya taṃ mārgam abhiṣikto 'nupālaya // (5.2) Par.?
yathā sma lālitāḥ pitrā yathā pūrvaiḥ pitāmahaiḥ / (6.1) Par.?
tataḥ sukhataraṃ sarve rāme vatsyāma rājani // (6.2) Par.?
alam adya hi bhuktena paramārthair alaṃ ca naḥ / (7.1) Par.?
yathā paśyāma niryāntaṃ rāmaṃ rājye pratiṣṭhitam // (7.2) Par.?
ato hi na priyataraṃ nānyat kiṃcid bhaviṣyati / (8.1) Par.?
yathābhiṣeko rāmasya rājyenāmitatejasaḥ // (8.2) Par.?
etāś cānyāś ca suhṛdām udāsīnaḥ kathāḥ śubhāḥ / (9.1) Par.?
ātmasaṃpūjanīḥ śṛṇvan yayau rāmo mahāpatham // (9.2) Par.?
na hi tasmān manaḥ kaścic cakṣuṣī vā narottamāt / (10.1) Par.?
naraḥ śaknoty apākraṣṭum atikrānte 'pi rāghave // (10.2) Par.?
sarveṣāṃ sa hi dharmātmā varṇānāṃ kurute dayām / (11.1) Par.?
caturṇāṃ hi vayaḥsthānāṃ tena te tam anuvratāḥ // (11.2) Par.?
sa rājakulam āsādya mahendrabhavanopamam / (12.1) Par.?
rājaputraḥ pitur veśma praviveśa śriyā jvalan // (12.2) Par.?
sa sarvāḥ samatikramya kakṣyā daśarathātmajaḥ / (13.1) Par.?
saṃnivartya janaṃ sarvaṃ śuddhāntaḥpuram abhyagāt // (13.2) Par.?
tataḥ praviṣṭe pitur antikaṃ tadā janaḥ sa sarvo mudito nṛpātmaje / (14.1) Par.?
pratīkṣate tasya punaḥ sma nirgamaṃ yathodayaṃ candramasaḥ saritpatiḥ // (14.2) Par.?
Duration=0.045602083206177 secs.