Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1608
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tāṃ tathā patitāṃ dṛṣṭvā virūpāṃ śoṇitokṣitām / (1.1) Par.?
bhaginīṃ krodhasaṃtaptaḥ kharaḥ papraccha rākṣasaḥ // (1.2) Par.?
balavikramasampannā kāmagā kāmarūpiṇī / (2.1) Par.?
imām avasthāṃ nītā tvaṃ kenāntakasamā gatā // (2.2) Par.?
devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām / (3.1) Par.?
ko 'yam evaṃ mahāvīryas tvāṃ virūpāṃ cakāra ha // (3.2) Par.?
na hi paśyāmy ahaṃ loke yaḥ kuryān mama vipriyam / (4.1) Par.?
antareṇa sahasrākṣaṃ mahendraṃ pākaśāsanam // (4.2) Par.?
adyāhaṃ mārgaṇaiḥ prāṇān ādāsye jīvitāntakaiḥ / (5.1) Par.?
salile kṣīram āsaktaṃ niṣpibann iva sārasaḥ // (5.2) Par.?
nihatasya mayā saṃkhye śarasaṃkṛttamarmaṇaḥ / (6.1) Par.?
saphenaṃ rudhiraṃ raktaṃ medinī kasya pāsyati // (6.2) Par.?
kasya pattrarathāḥ kāyān māṃsam utkṛtya saṃgatāḥ / (7.1) Par.?
prahṛṣṭā bhakṣayiṣyanti nihatasya mayā raṇe // (7.2) Par.?
taṃ na devā na gandharvā na piśācā na rākṣasāḥ / (8.1) Par.?
mayāpakṛṣṭaṃ kṛpaṇaṃ śaktās trātuṃ mahāhave // (8.2) Par.?
upalabhya śanaiḥ saṃjñāṃ taṃ me śaṃsitum arhasi / (9.1) Par.?
yena tvaṃ durvinītena vane vikramya nirjitā // (9.2) Par.?
iti bhrātur vacaḥ śrutvā kruddhasya ca viśeṣataḥ / (10.1) Par.?
tataḥ śūrpaṇakhā vākyaṃ sabāṣpam idam abravīt // (10.2) Par.?
taruṇau rūpasampannau sukumārau mahābalau / (11.1) Par.?
puṇḍarīkaviśālākṣau cīrakṛṣṇājināmbarau // (11.2) Par.?
gandharvarājapratimau pārthivavyañjanānvitau / (12.1) Par.?
devau vā mānuṣau vā tau na tarkayitum utsahe // (12.2) Par.?
taruṇī rūpasampannā sarvābharaṇabhūṣitā / (13.1) Par.?
dṛṣṭā tatra mayā nārī tayor madhye sumadhyamā // (13.2) Par.?
tābhyām ubhābhyāṃ sambhūya pramadām adhikṛtya tām / (14.1) Par.?
imām avasthāṃ nītāhaṃ yathānāthāsatī tathā // (14.2) Par.?
tasyāś cānṛjuvṛttāyās tayoś ca hatayor aham / (15.1) Par.?
saphenaṃ pātum icchāmi rudhiraṃ raṇamūrdhani // (15.2) Par.?
eṣa me prathamaḥ kāmaḥ kṛtas tāta tvayā bhavet / (16.1) Par.?
tasyās tayoś ca rudhiraṃ pibeyam aham āhave // (16.2) Par.?
iti tasyāṃ bruvāṇāyāṃ caturdaśa mahābalān / (17.1) Par.?
vyādideśa kharaḥ kruddho rākṣasān antakopamān // (17.2) Par.?
mānuṣau śastrasampannau cīrakṛṣṇājināmbarau / (18.1) Par.?
praviṣṭau daṇḍakāraṇyaṃ ghoraṃ pramadayā saha // (18.2) Par.?
tau hatvā tāṃ ca durvṛttām upāvartitum arhatha / (19.1) Par.?
iyaṃ ca rudhiraṃ teṣāṃ bhaginī mama pāsyati // (19.2) Par.?
manoratho 'yam iṣṭo 'syā bhaginyā mama rākṣasāḥ / (20.1) Par.?
śīghraṃ saṃpadyatāṃ gatvā tau pramathya svatejasā // (20.2) Par.?
iti pratisamādiṣṭā rākṣasās te caturdaśa / (21.1) Par.?
tatra jagmus tayā sārdhaṃ ghanā vāteritā yathā // (21.2) Par.?
Duration=0.13045310974121 secs.