Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1941
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
darśanārthaṃ tu vaidehyāḥ sarvataḥ kapiyūthapāḥ / (1.1) Par.?
vyādiṣṭāḥ kapirājena yathoktaṃ jagmur añjasā // (1.2) Par.?
sarāṃsi saritaḥ kakṣān ākāśaṃ nagarāṇi ca / (2.1) Par.?
nadīdurgāṃs tathā śailān vicinvanti samantataḥ // (2.2) Par.?
sugrīveṇa samākhyātān sarve vānarayūthapāḥ / (3.1) Par.?
pradeśān pravicinvanti saśailavanakānanān // (3.2) Par.?
vicintya divasaṃ sarve sītādhigamane dhṛtāḥ / (4.1) Par.?
samāyānti sma medinyāṃ niśākāleṣu vānarāḥ // (4.2) Par.?
sarvartukāṃś ca deśeṣu vānarāḥ saphalān drumān / (5.1) Par.?
āsādya rajanīṃ śayyāṃ cakruḥ sarveṣv ahaḥsu te // (5.2) Par.?
tad ahaḥ prathamaṃ kṛtvā māse prasravaṇaṃ gatāḥ / (6.1) Par.?
kapirājena saṃgamya nirāśāḥ kapiyūthapāḥ // (6.2) Par.?
vicitya tu diśaṃ pūrvāṃ yathoktāṃ sacivaiḥ saha / (7.1) Par.?
adṛṣṭvā vinataḥ sītām ājagāma mahābalaḥ // (7.2) Par.?
uttarāṃ tu diśaṃ sarvāṃ vicitya sa mahākapiḥ / (8.1) Par.?
āgataḥ saha sainyena vīraḥ śatabalis tadā // (8.2) Par.?
suṣeṇaḥ paścimām āśāṃ vicitya saha vānaraiḥ / (9.1) Par.?
sametya māse sampūrṇe sugrīvam upacakrame // (9.2) Par.?
taṃ prasravaṇapṛṣṭhasthaṃ samāsādyābhivādya ca / (10.1) Par.?
āsīnaṃ saha rāmeṇa sugrīvam idam abruvan // (10.2) Par.?
vicitāḥ parvatāḥ sarve vanāni nagarāṇi ca / (11.1) Par.?
nimnagāḥ sāgarāntāś ca sarve janapadās tathā // (11.2) Par.?
guhāś ca vicitāḥ sarvā yās tvayā parikīrtitāḥ / (12.1) Par.?
vicitāś ca mahāgulmā latāvitatasaṃtatāḥ // (12.2) Par.?
gahaneṣu ca deśeṣu durgeṣu viṣameṣu ca / (13.1) Par.?
sattvāny atipramāṇāni vicitāni hatāni ca / (13.2) Par.?
ye caiva gahanā deśā vicitās te punaḥ punaḥ // (13.3) Par.?
udārasattvābhijano mahātmā sa maithilīṃ drakṣyati vānarendraḥ / (14.1) Par.?
diśaṃ tu yām eva gatā tu sītā tām āsthito vāyusuto hanūmān // (14.2) Par.?
Duration=0.041862964630127 secs.