Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1947
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saha tārāṅgadābhyāṃ tu gatvā sa hanumān kapiḥ / (1.1) Par.?
sugrīveṇa yathoddiṣṭaṃ taṃ deśam upacakrame // (1.2) Par.?
sa tu dūram upāgamya sarvais taiḥ kapisattamaiḥ / (2.1) Par.?
vicinoti sma vindhyasya guhāś ca gahanāni ca // (2.2) Par.?
parvatāgrān nadīdurgān sarāṃsi vipulān drumān / (3.1) Par.?
vṛkṣaṣaṇḍāṃś ca vividhān parvatān ghanapādapān // (3.2) Par.?
anveṣamāṇās te sarve vānarāḥ sarvato diśam / (4.1) Par.?
na sītāṃ dadṛśur vīrā maithilīṃ janakātmajām // (4.2) Par.?
te bhakṣayanto mūlāni phalāni vividhāni ca / (5.1) Par.?
anveṣamāṇā durdharṣā nyavasaṃs tatra tatra ha / (5.2) Par.?
sa tu deśo duranveṣo guhāgahanavān mahān // (5.3) Par.?
tyaktvā tu taṃ tadā deśaṃ sarve vai hariyūthapāḥ / (6.1) Par.?
deśam anyaṃ durādharṣaṃ viviśuś cākutobhayāḥ // (6.2) Par.?
yatra vandhyaphalā vṛkṣā vipuṣpāḥ parṇavarjitāḥ / (7.1) Par.?
nistoyāḥ sarito yatra mūlaṃ yatra sudurlabham // (7.2) Par.?
na santi mahiṣā yatra na mṛgā na ca hastinaḥ / (8.1) Par.?
śārdūlāḥ pakṣiṇo vāpi ye cānye vanagocarāḥ // (8.2) Par.?
snigdhapattrāḥ sthale yatra padminyaḥ phullapaṅkajāḥ / (9.1) Par.?
prekṣaṇīyāḥ sugandhāś ca bhramaraiś cāpi varjitāḥ // (9.2) Par.?
kaṇḍur nāma mahābhāgaḥ satyavādī tapodhanaḥ / (10.1) Par.?
maharṣiḥ paramāmarṣī niyamair duṣpradharṣaṇaḥ // (10.2) Par.?
tasya tasmin vane putro bālako daśavārṣikaḥ / (11.1) Par.?
pranaṣṭo jīvitāntāya kruddhas tatra mahāmuniḥ // (11.2) Par.?
tena dharmātmanā śaptaṃ kṛtsnaṃ tatra mahad vanam / (12.1) Par.?
aśaraṇyaṃ durādharṣaṃ mṛgapakṣivivarjitam // (12.2) Par.?
tasya te kānanāntāṃs tu girīṇāṃ kandarāṇi ca / (13.1) Par.?
prabhavāni nadīnāṃca vicinvanti samāhitāḥ // (13.2) Par.?
tatra cāpi mahātmāno nāpaśyañ janakātmajām / (14.1) Par.?
hartāraṃ rāvaṇaṃ vāpi sugrīvapriyakāriṇaḥ // (14.2) Par.?
te praviśya tu taṃ bhīmaṃ latāgulmasamāvṛtam / (15.1) Par.?
dadṛśuḥ krūrakarmāṇam asuraṃ suranirbhayam // (15.2) Par.?
taṃ dṛṣṭvā vanarā ghoraṃ sthitaṃ śailam ivāparam / (16.1) Par.?
gāḍhaṃ parihitāḥ sarve dṛṣṭvā taṃ parvatopamam // (16.2) Par.?
so 'pi tān vānarān sarvān naṣṭāḥ sthety abravīd balī / (17.1) Par.?
abhyadhāvata saṃkruddho muṣṭim udyamya saṃhitam // (17.2) Par.?
tam āpatantaṃ sahasā vāliputro 'ṅgadas tadā // (18.1) Par.?
rāvaṇo 'yam iti jñātvā talenābhijaghāna ha / (19.1) Par.?
sa vāliputrābhihato vaktrāc choṇitam udvaman // (19.2) Par.?
asuro nyapatad bhūmau paryasta iva parvataḥ / (20.1) Par.?
te tu tasmin nirucchvāse vānarā jitakāśinaḥ / (20.2) Par.?
vyacinvan prāyaśas tatra sarvaṃ tad girigahvaram // (20.3) Par.?
vicitaṃ tu tataḥ kṛtvā sarve te kānanaṃ punaḥ / (21.1) Par.?
anyadevāparaṃ ghoraṃ viviśur girigahvaram // (21.2) Par.?
te vicintya punaḥ khinnā viniṣpatya samāgatāḥ / (22.1) Par.?
ekānte vṛkṣamūle tu niṣedur dīnamānasāḥ // (22.2) Par.?
Duration=0.2575089931488 secs.