Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3715
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto nāsāgatarogapratiṣedhaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
pūrvoddiṣṭe pūtinasye ca jantoḥ snehasvedau chardanaṃ sraṃsanaṃ ca / (3.1) Par.?
yuktaṃ bhaktaṃ tīkṣṇamalpaṃ laghu syāduṣṇaṃ toyaṃ dhūmapānaṃ ca kāle // (3.2) Par.?
hiṅgu vyoṣaṃ vatsakākhyaṃ śivāṭī lākṣā bījaṃ saurabhaṃ kaṭphalaṃ ca / (4.1) Par.?
ugrā kuṣṭhaṃ tīkṣṇagandhā viḍaṅgaṃ śreṣṭhaṃ nityaṃ cāvapīḍe karañjam // (4.2) Par.?
etair dravyaiḥ sārṣapaṃ mūtrayuktaṃ tailaṃ dhīmān nasyahetoḥ paceta / (5.1) Par.?
nāsāpāke pittahṛtsaṃvidhānaṃ kāryaṃ sarvaṃ bāhyamābhyantaraṃ ca // (5.2) Par.?
hṛtvā raktaṃ kṣīravṛkṣatvacaśca sājyāḥ sekā yojanīyāśca lepāḥ / (6.1) Par.?
vakṣyāmyūrdhvaṃ raktapittopaśāntiṃ nāḍīvatsyāt pūyarakte cikitsā // (6.2) Par.?
vānte samyak cāvapīḍaṃ vadanti tīkṣṇaṃ dhūmaṃ śodhanaṃ cātra nasyam / (7.1) Par.?
kṣepyaṃ nasyaṃ mūrdhavairecanīyair nāḍyā cūrṇaṃ kṣavathau bhraṃśathau ca // (7.2) Par.?
kuryāt svedān mūrdhni vātāmayaghnān snigdhān dhūmān yadyad anyaddhitaṃ ca / (8.1) Par.?
dīpte roge paittikaṃ saṃvidhānaṃ kuryāt sarvaṃ svādu yacchītalaṃ ca // (8.2) Par.?
nāsānāhe snehapānaṃ pradhānaṃ snigdhā dhūmā mūrdhabastiśca nityam / (9.1) Par.?
balātailaṃ sarvathaivopayojyaṃ vātavyādhāvanyaduktaṃ ca yadyat // (9.2) Par.?
nāsāsrāve ghrāṇataścūrṇamuktaṃ nāḍyā deyaṃ yo 'vapīḍaśca tīkṣṇaḥ / (10.1) Par.?
tīkṣṇaṃ dhūmaṃ devadārvagnikābhyāṃ māṃsaṃ vājaṃ yuktamatrādiśanti // (10.2) Par.?
nāsāśoṣe kṣīrasarpiḥ pradhānaṃ siddhaṃ tailaṃ cāṇukalpena nasyam / (11.1) Par.?
sarpiḥ pānaṃ bhojanaṃ jāṅgalaiśca snehaḥ svedaḥ snaihikaścāpi dhūmaḥ // (11.2) Par.?
śeṣān rogān ghrāṇajān saṃniyaccheduktaṃ teṣāṃ yadyathā saṃvidhānam // (12.1) Par.?
Duration=0.058809041976929 secs.