Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3729
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto mukhamaṇḍikāpratiṣedhaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
kapitthabilvatarkārīvāṃśīgandharvahastakāḥ / (3.1) Par.?
kuberākṣī ca yojyāḥ syurbālānāṃ pariṣecane // (3.2) Par.?
svarasair bhṛṅgavṛkṣāṇāṃ tathājaharigandhayoḥ / (4.1) Par.?
tailaṃ vasāṃ ca saṃyojya pacedabhyañjane śiśoḥ // (4.2) Par.?
madhūlikāyāṃ payasi tugākṣīryāṃ gaṇe tathā / (5.1) Par.?
madhure pañcamūle ca kanīyasi ghṛtaṃ pacet // (5.2) Par.?
vacā sarjarasaḥ kuṣṭhaṃ sarpiścoddhūpanaṃ hitam / (6.1) Par.?
dhārayed api jihvāśca cāṣacīrallisarpajāḥ // (6.2) Par.?
varṇakaṃ cūrṇakaṃ mālyamañjanaṃ pāradaṃ tathā / (7.1) Par.?
manaḥśilāṃ copaharedgoṣṭhamadhye baliṃ tathā // (7.2) Par.?
pāyasaṃ sapuroḍāśaṃ balyartham upasaṃharet / (8.1) Par.?
mantrapūtābhir adbhiśca tatraiva snapanaṃ hitam // (8.2) Par.?
alaṃkṛtā rūpavatī subhagā kāmarūpiṇī / (9.1) Par.?
goṣṭhamadhyālayaratā pātu tvāṃ mukhamaṇḍikā // (9.2) Par.?
Duration=0.026504039764404 secs.